________________
198
Ends -
Kalpasūtras
तत्र चैत्रयां पौर्णमास्यां फाल्गुन्यां वा प्रयोगः । तस्याः पूर्वेद्युश्चतुर्द्दश्यामन्वारंभणेष्टिः । नमः प्रवक्त्र इत्यादि पंचदश सामिधेन्यः । etc.
fol. 13a
इदं वयं शुनासी० अश्वायंतो गव्यं तो इंद्र शुनासीरस्य । शुनपक्षे । शुनं हुवेम मघवान मिंद्रमस्मिन्भरे नृतमं वाजसातौ । श्रृण्वंतमुप्रभूतये समत्सु नंतं वृत्राणि संजितं धनानों ३ ॥ ये ३० हे शुनमश्वायंतो गव्यं तो० वेमा ३ वौ ॥ सूर्यः । तरणिर्विश्व० चित्रं देवाना० ॥ ॥ इति चातुर्मास्य हौत्रं समाप्तं ॥
होतृस्थाभिगहोत्राख्यकृपो दैवततृप्तिकृत् ।
इज्यते यः पूर्णकृपः समे प्रीणातु माधवः ॥ १ ॥
॥ श्रीहनुमद्भीमानंदतीर्थ श्रीमच्चरणार्यांतर्गश्रीकृष्ण द्वैपायनद्दयानन गोविंदात्मकश्रीकृष्णार्पणमस्तु ॥
चातुर्मास्य हौत्रप्रयोग
No. 215
Size - 111⁄2 in by 4g in.
Extent
18 leaves; 9-10 lines to a page; 30-32 letters to a line. Description Country paper; Devanagari Characters; not very old in appearance; handwriting somewhat careless but clear and legible; edges worn out; folios numbered in both margins; complete.
-
Age
Author Not mentioned
Begins -- fol. 1b
Caturmasyahautraprayoga
The Ms. has been copied by one Viśvanathabhatta Lele. Śaka 1696
400
1883-84
etc.
fol. 70 इति वैश्वदेवपर्व ॥
श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः ॥ अथ चातुर्मास्यप्रयोगप्रारंभः ॥ तत्रान्वारंभणीयाख्यवैश्वानपार्जन्यायाविष्टौ ॥
अग्निवैश्वानरपर्जन्यश्व प्रधानदेवते ।। स्थानाचमनादि पंचदश सामिधेन्यः ॥