________________
A. Brauta Works
153
33
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtra.. :: भाष्य
bhāsya : No. 166
1895-1902 Size — 114 in. by 41 in.. . Extent - 63 leaves; 10 lines to a page; 40 letters to a line. Description - Thick country paper ; Devanagari characters; not very
old in appearance; handwriting clear, legible and uniform; borders ruled in two double red lines; red pigment used for marking; folios numbered in both margins only; moth-eaten
- in the margins and elsewhere; the Ms. contains commentary .......... on the 16th Adhyāya of Kātyāyanaśrautasūtra. Age -- Does not appear to be very old Author - Devayajnika Begins - fol. 16
श्रीगणेशाय नमः । उपदिष्टो राजसूयः ॥ इदानीं श्रुतिमंत्रपाठक्रमेणाग्निमुपदिदिक्षुस्तस्य सोमांगत्वमाह ॥ अग्निः सोमांगं तद्गुणव्यतिषंगात् । अत्राग्निशब्देनाग्निसंबंधार दयधिकरणभूत इष्टकाचितयः पंचचितिकः स्थल उच्यते लक्षणया। न ज्वलनः
कुतः । इष्टकाभिरग्निं चिनोतीति श्रुतत्वात्। तथा । etc. Ends - fol. 636
पृथुत्वं तु किचिद्धनं सप्तांगुले एकषष्टे शते इत्यस्मिन्पक्षे । चतुर्णवतानि ......... वा त्रोण्यस्मिन्पक्षे तु सार्द्ध चत्वायंगुष्ठानि किंचिदधिकानि द्विरभ्यासोध्याय- समाप्तिज्ञापनार्थः॥ ...... इति श्रीविरग्निचित्संम्राटस्थपतिमहायाज्ञिकश्रीश्रीदेवेन कृते कात्यायन. सूत्रव्याख्याने षोडषोध्यायः समाप्तः ॥ श्री ॥ श्री ॥ Reference - See No. 68(i)/1887-91.
कात्यायनश्रौतसूत्रटीका . called याशिकवल्लभा No. 167
Kātyāyanaśrautasūtratikā called Yājõikavallabhā
146 A/1882-83
Size - 10 in. by 38 in
....20