________________
140
Ralpasūtras
Ends (Comm.) – fol. 500 ..
आहवनीयोपस्थावतादीनिति चेत् इति ज्ञापकात्। प्रयोजनं विष्णुक्रमा न क्रियते सवविध तत्राहवनीयोपस्थानांतं कर्म निवर्तते ।नक्रमणमात्र ।
यत्र च विधीयते विष्णु ....... Reference - See No. 68(6)/1887-91.
OPP
AJI
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtra- भाष्य
bhāsya
508 No. 153
1882-83. Size - 13 in. by 5 in. Extent --- 26 leaves; 11 lines to a page; 52 letters to a line. Description - Country paper; Devanāgari characters; not very old in
appearance; handwriting small but clear, legible and uniform; borders ruled in two double black lines; red pigment used for marking; the Ms. begins abruptly on fol. 51 and ends abruptly on fol. 77; fol. 54 missing; edges worn out; incomplete.
The Ms. contains text and commentary on the 4th
Adhyāya of Kātyāyanaśrautasütra. Age – Appears to be old Author of Text - Kātyāyana
,, , Comm. - Not mentioned Begins (Text)- fol. 510
वैणवो ग्रीष्मेः etc. Begins (Comm.)- abruptly fol. 51a
...... सोम्यः सोमदेवस्येति भवति चहः । तेनाग्रयणयागः कार्यः । अन्नपाकनिमित्तन ज्ञतुकाताद्यपेक्षते ॥
पूर्वमुक्तमिहाप्येतदग्रपाकनिमित्ततः ॥ etc. . Ends (Sext) - fol. 770
... वर्षासु । मध्ये दिने वा । Ends abruptly - fol. 770
पुनर्वस्वोराधेयम् ॥ पुनर्वस्वो पुनरादधेयमादधीतेति वचनात् ॥ सामान्यात्पुनराधेयं श्रुत्या संबध्यते यतः ॥ ततः सर्वेषु पक्षेषु पुनर्वस्वोरिदं मतं ।
सोमवार
... ........ सोम्यः