________________
134
Kalpasútras
। ज्योतिष्टोम उक्तः। इदानीं श्रुतिमंत्रपाठक्रमप्राप्तो द्वादशाहोभिधीयते। तत्र श्रुतिपाठक्रमः । सर्वे ह वै देवा अग्रे सदृशा आसुरित्यत्र ब्राह्मणेतिग्राह्यविधानं द्वादशाहे तान्दै पृथ्ये षडहे गृण्हीयादिति । तथा ज्योतिष्टोममंत्रानंतर
अग्ने पवस्व स्वपा इत्यादयोतिग्राह्यमंत्राः। तत्र तावद्धर्मातिदेशार्थमाह | etc. Ends ( Text)- fol. 989a
कालो वचनात् etc. . Ends (Comm.)- fol. 989b
य भाहिताग्नयो भवत्यथ येनाहितानयो गृहपतिमेव त उपासते सकाममेव पृष्ठशमनीयेन यजते काम न यजते यदि तु यज्ञेनैत एवास्यासत्रेण ऋविजः स्युरित्यारण्यके ॥ ९॥ छ।
इति श्रीविरग्निचित्सम्राटस्थपतिमहायाज्ञिकश्रीश्रीप्रजापतिसुतेन द्विरग्निचित्सम्राटस्थपतिमहायाज्ञिकश्रीश्रीदेवेन कृते कात्यायनसूत्रव्याख्याने द्वादशोध्यायः । छ । . स्वस्ति श्रीमत्संवत् १६५१ वर्षे कार्तिकमासे शुक्लपक्षे ४ चतुर्थी तिथी सोमवासरेऽयेह श्रीमत्स्तंभतीर्थे वास्तव्य श्रीगौडज्ञातिभूषणविरग्निचित्समाटस्थपतिमहायाज्ञिकदीक्षितश्रीश्रीनृसिंह - तत्सुतद्विरग्निचित्समाटस्थपतिमहा याज्ञिक़दीक्षितश्रीश्रीजयदेवस्य स्वयमेवावलोकनाय चान्ये जी विद्वजनानामुपकाराय लिखापितोयं द्वादशोऽध्यायः ॥ छ । श्रीः ॥
अपरं पुस्तकं वीक्ष्य शोधनीयं सदा बुधैः । हीनाधिकैः स्वरैर्वर्णैरस्माकं दूषणं न हि ।। छ।
यादशमिति न्यायान मे दोषः ॥छ । छ । Reference - See No. 68(i)/1887-91.
कात्यायनश्रौतसूत्र
भाष्य (कातीयसूत्रभाष्य)
Kātyāyanaśrautasūtra
bhāsya (Katiyasutrabhāsya)
68
No. 148
A/1881-82 Size - 128 in. by 5 in. Extent -- 314 leaves; 9 lines to a page; 40-42 letters to a line.
Description - Thick country paper; Devanāgari characters; not very
old in appearance; handwriting clear, legible and uniform; red pigment used for marking; yellow pigment used for correc