________________
A. Srauta Works
125
blank; folios numbered in right-hand margins; some of the
folios moth-eaten; the Ms. contains the 4th Adhyāya only. Age - Samvat 1781 Author - Devayajnika, son of Prajapati Begins — fol. 10
॥श्रीगणेशाय नमः॥ पौर्णमासेष्टिरुक्ता ॥ अथ दर्शष्टिरुच्यते ।
तत्र चतुर्दश्यां रात्रौ सायं प्रातर्दधना होमो नान्यथा ॥ अमावास्याय पंचभूसंस्कारपूर्वकं पूर्वान्ह एवाग्योद्धरणं । ततोड्यन्वाधानं । ततो मांसमैथुनसंकल्पः । वपनं वा। ततो वैश्वदेवः। ततोपरान्हे पिडपितृयज्ञः। ततो
दर्शश्राद्धं । etc. Ends - fol. 64a
उन्मादे प्रसवे चत्तौं कुर्वीतानुज्ञया विना। सर्वदा यजमानो वा त्यजेत्तद्विमुखः शुचिरिति ।
तथा गपस्तंबः । प्रवसविराभिमुखो याजमानं जपति । प्रांचो विष्णुक्रमान् क्रामतीति ।।
मंडनत्यागं तु सर्वथा कुर्यात्तथाप्यन्यतरस्तयोः । उभावप्यसमर्थो चेत् नियुक्तः कश्चन्यत्येत् ।। इति पंचदशी कंडिका ॥ १५॥
इति . विरग्निचित्सम्राटस्थपति - याज्ञिकप्रजापतिसुतयाज्ञिकश्रीदेवकृतकात्यायनपद्धतौ चतुर्थोध्यायः समाप्तः ॥ श्रीरस्तु । संवत् १७८१ वर्षे कार्तिकमासे शुक्लपक्षे १३ सोमे समाप्तिमगमत् ॥ छ ।। छ । छ ।
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtraपद्धति
paddhati
93 No. 139
1884-86 Size - 113 in. by 41 in. Extent - 48 leaves; 12 lines to a page; 38 letters to a line. Description - Country paper; Devanāgari characters; old and yellowish
in appearance; handwriting small and closely written but clear and legible; borders ruled in double black lines; yellow pigment used for corrections%3; edges worn out; Ms. extremely