________________
122
Kalpasūtras
Age - Not very old Author - Yājñikadeva, son of Prajāpati Begins - fol. 1a
॥ श्रीगणेशाय नमः ॥ अथ निरूढपशुबंधस्य पद्धतिलिख्यते ॥ ___ स च इन्द्राग्निदेवतो वा सूर्यदेवतो वा प्रजापतिदेवतो वा प्रतिवर्षे वर्षास्वृतौ श्रावण्यादिचतुर्णां पर्वणां मध्ये अन्यतर(म)स्मिन् भवति ।। अथवा दक्षिणायनदिने उत्तरायणदिने । अस्मिन्पक्षे एकस्मिन्वर्षे पशुद्वयं
भवति ॥ तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं । etc. fol. 20b अन्यत्प्रैषादिकमूह्यं । ऐंद्रानादीनामादिविकल्प इति केचित् । नेत्यपरे ॥
इति श्रीयाज्ञिकदेवकृतायां कात्यायनसूत्रपद्धतौ निरूढपशुबंधः॥ Ends - fol. 220
यत्पाकयज्ञेषु कथमपि न भवंतीति त एव विदुः ॥ जैमिनिमते सर्वाः शतरुद्रिया जुहोतयो पूर्वाऽए। भवंति न दर्शपूर्णमासधर्मकाः ॥ १०॥ दशमी कंडिका ॥
इति श्रीनिरग्निविपनादस्थपतिमहायाज्ञिक • श्रीप्रजापतिसुतयाज्ञिकश्रीदेव कृतायां कात्यायनसूत्रपद्धतौ षष्टोध्यायः ।। छ । ग्रंथसंख्या ।। ४०० ।। शुभमस्तु ।।
श्रीगणेशाय नमः । अथाग्निष्टोमस्य पद्धतिर्लिख्यते । स्वकाले कृताधानस्य पूर्व दर्शपूर्णमासाभ्यां यागः ॥ तदनंतरं विकृतभूता इष्टिपशुसोमयागा भवंति । न ततः प्राक् । अग्निहोत्रहोमस्तु प्रागपि दर्शपूर्णमासाभ्यां भवत्येव । यजतेरेव निषेधात् । अग्निहोत्रांगभूता नैमित्तिक्य इष्टयश्च भवंति सोमयागाथ संभृतधान्यवृतदक्षिणादिसंभारस्य सोमयागचिकीर्षया सोमयागसंनिधौ कृताधानस्य सोमया ......
कात्यायनश्रौतसूत्र
Kātyāyanaśrautasūtraपद्धति
paddhati No. 136
87
A/1881-82 Size - 121 in. by 5f in. Extent - 220 leaves; 10-11 lines to a page; 35 letters to a line, Description - Country paper; Devanāgari characters with occasional
पृष्ठमात्राs; handwriting bold, clear, legible and uniform; borders