________________
90
Ralpasūtras
Ends-fol. 370
निर्मथ्य प्रकृतार्थनिर्णयनयान् श्रीजैमिनीयान् नयान् .. श्रीकात्यायनमुख्यामौनरचितान् कल्पाननल्पानिह तद्भाप्याणि मुरारिणायमुदितः कालस्तदर्कोदितस्तेन प्रीतिमुपैतु यज्ञपुरुषः स ह्युत्तमः पूरुषः । मुरारिनिर्मितीतमीमांसास्मृतिवेदिनां । तोषाय विदुषामेषः कंठभूषा प्रकल्प्यतां ॥
इति श्रीमतदवाक्यप्रमाणपारावारपारीणसद्गुरूप्रसादासादितसकलसिद्धातश्रीमुरारिसरिकृत-इष्टिकालनिर्णयः समातः ॥ श्रीरस्तु ॥ शके १७०८
पराभवनामसंवत्सरे अश्विनशुद्ध १४ पुस्तकं समाप्य ॥ Refelence -- Mss. - Aufrecht's Catalogus Ccatalogorum:-i, 60a
1880
..
इष्टिप्रयोग
Istiprayoga
61 No. 100
1879-80 Size - 9} in. by 41 in. Extent - 41 leaves; 10-11 lines to a page; 30-32 letters to a line. Description - Country paper; Devanāgari Characters; very old in
appearance; handwriting careless and not uniform but legible; borders carelessly ruled in single and double black lines; edges
worn out; complete. Age -- Samvat 1725 Author - Not mentioned Begins - fol. 10
श्रीगणेशाय नमः। प्रेक्तितेपद्धतिलिख्यते ॥
अथ बर्हिःसन्नहनं । देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो
हस्ताभ्यामाददे ॥ इति गार्हपात्यादुत्तरतो दात्रमादत्ते । etc. Ends - fol. 410
___ अहिर्बुध्नाय आवसथ्याय नमः ॥ चतुर्भिश्च चतुर्मिश्च तस्मै यज्ञात्मने नम ॥ इति इष्टिः समाप्ता ॥ स्वस्ति संवत् १७२५ शोत्तर वर्षे तपस्यमासिs सिते पक्षे दशम्यां तिथौ सोमवायर अग्रह श्रेय पुरस्थ-शुक्लात्माजात्मज