________________
-86
Kalpasutras.
Description - Country paper; Devanāgari characters; old in appear
ance; handwriting clear, legible and uniform; borders ruled in double biack lines; red pigment used for marking the portion; edges slightly worn out; the Ms. contains commentary on the Ahinakalpa on Adhyaya 8th only.
The text is also called Maśakakalpasūtra or Ārseyakalpa. Age - Appears to be old Author - Varadarāja, son of Vāmanācārya Begins - fol. 1a
श्रीगणेशाय नमः अभ्यासंग्यः षडहस्त्राय छदोमाश्चतुष्टोमोग्निष्टोमो विश्वजिदतिरात्र इत्यनुवाकेन पौंडरोक एकाह दशरात्र उक्तः ॥ तस्य द्वादशोपहोपवसत्कत्वपक्षे द्वादशाहे सुत्यामित्यादि द्वादशाहवत् ॥ षडपषट् पक्षे षडहे सुत्यामित्यादीनि ॥
etc. Ends - fol. 80
एवं माध्यंदिनांतं सामराजमेव नियतं ॥ न तु दीर्घतमसोर्कः एकस्यामाकूपारमेकस्यां वृहत्यां चासौ नानुकल्पनीये संचाराय महाव्रतमेकाहिक वाश्वानरशब्दन ज्योतिष्टोमोतिरात्र उच्यते तस्याहिनिकी रात्रिः ।।
उक्तं वरदराजेन वामाचार्यसूनुना ॥ माहीनककल्पो व्याख्यातो गोविंद प्रीयतामिति ।। इति कल्पव्याख्यातामष्टमोध्याय ७॥ शुभं भवतु लिषितं दुवे-जयनंद ।।
पौंडरीक वरदराजी पुस्तकमिदं रत्नाकर पौंडरीकयाजिनां महीन
वरदराजी References - Mss - A - Aufrecht's Catalogus Catalogorum :- i, 4346;
ii, 990%; iii, 930. B - Descriptive Catalogues :-R. Mitra, Notices No.
664; I. O. Cat. 262; Cal. Sans. College Des. Cat. Vol. I. Nos. 204-5.
इष्टकापूरणपरिशिष्ट
No.96 Size - 91 in. by 38 in.
Istakāpūranaparisista
59
1887-91