SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 328 Grammar Begins - श्रीगणेशाय नमः ॥ ॐनमो विघ्नहन्त्री(?)॥ श्रेयसे ॥ ॐ सुरवर्गकृतार्घाया लक्ष्यालक्ष्यायते नमः ॥ ब्रह्मविष्ण्वनभिज्ञाय सर्वज्ञाय कपालिने ॥१॥ मानसान्तरवासाय नीरक्षीरविभेदिने ॥ हंसाय भूतिशुभ्राय निर्मलाय नमो नमः॥२॥ अव्ययः परे । इत ऊर्ध्व अव्ययवर्गो वक्ष्यते ॥ तत्र प्रस्तावान्ना नार्थाव्ययवर्गस्तावत् ॥ आङीषदर्थेभिव्याप्तौ सीमार्थे धातुयोगजे ॥ ईषत्पिङ्गलः। आपिङ्गलः &c. Ends - किश्चिदीषन्मनागल्पे । किञ्चित्कुञ्चितमूर्धजः। ईषद्गौरः। वृतेमनाङ्ग सकुरम(?)॥प्रीत्या(प्रेत्या ? )मुत्र भवान्तरे ॥ अन्यो धनं प्रेत्यगतस्तु भुङ्क्ते ॥ अमुत्र भविता यत्ते तच्चिन्तय शुभाशुभम् ॥ अhere abruptly breaks off the Ms. अव्ययशब्दवृत्ति Avyayasabdavritti No. 432 571 1887-91 Size-10 in. by 4 in. Extent - 4 leaves, 16 lines to a page, 40 letters to a line. Description-Country paper, Devanagari characters%3 bold and fairly accurate writing. Margins ruled; partial blanks in the centre; complete. Age - Not very old. Author - Trilochana. Subject - Indeclinables, with examples illustrative of their vari ous uses. Begins - ॐनमः ॥ चति समुच्चये। वृक्षश्च प्लक्षश्च । नैव च । तथैव चोति॥ पादपूरणादावपि ॥ छ॥
SR No.018127
Book TitleDescriptive Catalogue Of Manuscripts Vol 02 Part 01
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1938
Total Pages370
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy