________________
Jyotiga
Begins (Comm.)- fol. 10
॥ श्रीगणेशाय नमः ॥ श्रीसूर्याय नमः ॥ मार्तडोऽवतु वाचनः पेदैर्जाप्रतमोहरः ।। वृत्तबद्धतनुः सेव्योऽभीष्टदो विश्वलोचनः ॥१॥ अर्थद्वयवाची । तत्र थमं सूर्यपक्षे॥
मार्तड: श्रीसूर्यः नोऽस्माकं वाचं भवतु रक्षतु ॥ etc. Ends (Text)-fol. 128a
श्रीमत्कैशिकपावनो etc. up to इति श्रीमुहूर्तडः समाप्तः ॥ as in
No. 889/1891-95. Ends (Comm.)- fol. 129a
तत्पुत्रस्तदनुग्रहात्तधिषणो नारायणष्टापर. ग्रामे शिष्यगणेच्छया निजकृतग्रंथस्य टीकां स्फुटं चक्रेस्यां कृपया परोपकृतये शोध्य दुरुक्तं बुधै। र्मा दक्षस्य विलोक्य धाष्टर्थमपि ते कुप्यंति नो सज्जनाः ॥ २॥ सुखनिधिपुरुषार्थक्ष्मा ।। १४९४ समाभिः समाभिः परिमितशककाले जातमार्तडटीकां ॥ लिखति पठति विप्रा सोच्य भूयारियां सुखनिधिपुरुषार्थक्ष्मासमावाक्षमावान् ॥३॥
इति श्रीस्वकृतमातडटीकायां मातंडवल्लभायां मूहूर्त्तमार्तड समाप्त ॥
श्रीशके १७०३ References - Mss. - A- Aufrecht's Catalogus Catalogorum :- i, 463a;
ii 1074, 218a; iii, 100a. B-Descriptive Catalogues :- Bikaner Mss. Cat.
No. 685%; I. O.Cat. No. 3025; B. B. R. A.S. Cat. No. 321.
मुहूर्तमार्तण्ड with
Muhūrtamārtaņda with टीका called
Commentary called मार्तण्डवल्लभा
Mārtanda vallabhā
176 No. 921
A/1883-842 Size - 13t in. by 6g in. Extent-114 leaves%3 15lines toa page3; 38-40 letters to a line.