________________
296
3
Vaidyaka
आयास्तखिलसंपदामधिपदं धर्मश्रियामाश्रयः
साधूनामवधिः समस्तसुहृदामास्थानकंस द्विषां ॥ १५ ॥ तस्याभवद्गजपतिर्द्विजराजकांतिः पुत्रोपरः स्थिरयशा स्थिरराजनामा । दासूक इत्यवरजः सुरविप्रदासो लोकत्रयोद्धृतमुरत्ननिभास्त्रयस्ते ॥ १६ ॥ कीर्त्तिर्माति जगत्रये गजपतेर्विद्वन्मुदा धारिणी शत्रुग्लानविधायिनी गुणगणस्वछांवसृद्वाहिनी । शीतांशोः परिभाविनी शुचितया भूयो जंगत्यायिनी साधुस्वांतनिवासिनी सुरपतेराश्वर्यसंदायिनी ॥ १७ ॥
आमुत्रयो गजपतेः प्रथिताः पृथिव्यां
पुत्राः पवित्रचरिताः खल (लु ? ) कामराजः । ख्यातस्ततोप्य मरासिंह इति प्रसिद्ध
स्तस्यानुजो विदितजालपनामधेयः ।। १८ ।। पुत्रा पवित्रचरिताः स्थिरराजनाम्नो ।
जातास्त्रयोप्यमितविक्रमविक्रमश्रीः । ज्येष्टोपरः पृथुगुणैकानिधिः पृथुश्रीः ।
की जो धनदजिवनराजनामा ॥ १९ ॥ पद्मापतिपद भोजभ्रमरीभूतमानसः ।
श्रीमान् भ्रमरराजोभद्दा सूकस्यात्मसंभवः ॥ २० ॥
[234.
ज्येष्ठः सुते गजपतेरपि कामराजो नो कामराजबशगोद्विजकामधामा । यः सद्गुणार्जितयशः शशिमंडलेन
प्राकाशयत्सुकवि कैरवकाननानि ॥ २१ ॥ कामराजसुतौ जातौ ख्यातो कीर्त्या यथा सुरौ ।
अभूदुद्धरणो ज्यायान्मही चंद्रानुजस्तयो ॥ २२ ॥
प्राप्तोदयो गजपतिप्रवरोदयाद्रेः स्फूर्जत्प्रभावमहिमामरसिंहभानुः । उत्सादयन्नाय समस्ततमः प्रवृत्तिं चित्रं न जातु · जनतापमयं करोति ॥ २३ ॥
येनाकारि समस्तमानसमलत्यागौ रतिं बनता
शांतौ यैव भवार्णवैकतरणिस्तत्वार्धधीराहता । नाकारि निजापरैक्यपतिना ब्रह्मैकशर्मोदयः
श्रीमान्सोमरासिंह एष जयति क्षोणौ सुकल्पद्रुमः ॥ २४ ॥ नाशेषशकोत्तमात्प्रविलसत्प्रौढप्रतापानल
ज्वालालीढसमस्त वैरेिनिवहारण्यात्पदं योज्ञतं । लब्धा श्रीमहमंदषा नमुनृपात्प्रत्यर्थकांतातनो
दुचचंद्रपराभवाय सततं सौर्येण सूर्यातिं ॥ २५ ॥