________________
142.}
Vaid yaka
SH
.... बंद्यो यश्च त्रिकालं तृतयसुरतनुस्तीव्रतेजा महौजा। कुर्यात्कल्याणमुच्चैः प्रणतजयकृते भामयो भानुदेवः ॥३॥ धृतिहिमकरषंडात्सर्वलोकप्रचंडा .
विरचितजगदंडा प्रोल्लसच्चारुगंडा। भवजलधितरंडान्याजिनारानिभांडा
विहितदनुजपंडा चंडिका वो मुदस्तात् ॥४॥ विचरति नानाविष्टपसर्जा वामशरीरालंकृत-(illegible )र्जा । रूपनिराकृतरमणीगर्वा नमितसुपर्वा रक्षतु दुर्गा ॥५॥ क्रव्यादैत्यचजेंद्रजालनिधने हेतुं स्फुरन कौस्तुभं।
सुप्रयोतितविग्रहं प्रणमितं सत्तापसैः स्नातकैः । ईशानदुहिनेंद्रजालनिधने कांक्षितवरत्यागिनि विभुं ।
तं वंदे गरुडध्वजं भुवि महत्पाशछिदं योगिनां ॥६॥ यो कोषीं छुतिमष्टधादिविबुधोदिष्टवये विष्टप
त्तज्यावमलसजरागदमिति प्रध्वंसकारी स्वभूः। गीर्वाणासुरदंदशूकमनुजैः प्राशंसि यः सर्वदा।
लोकेशः श्रितिकण्ठपत्तनविभुर्धन्वंतरिः पातु वः ॥७॥ गोत्रेषु प्रचुरेषु सत्वपि महत्कौशल्यगोत्रं परं ।
लोके विश्रुतमामनन्ति सुधियः सत्कोविदाः प्रत्यहं॥ तस्मिन्नेव रवेरिवान्वयवरे रामः कृती सत्यवाक् ।
शरः पूज्यगुणोभवत्सहगल शांतः प्रतापोन्नतः ॥८॥ शूनस्तस्य विशुद्धत्रमाहमा लोकत्रयाविकात
प्रष्यातपृथुकीर्तिऽरिंद्रसदृशौदार्योभवत्साहनः॥ भास्वत्संहनेन येन रिपवो निर्वासिता वासिता बाजिश्वेतहिरण्यरत्नवसनान्यादाय शकत्या किल ॥९॥
विहितविविधदान छिन्नभूपाभिमानः । प्रथितगुणयितानः सर्वलोकप्रधानः॥ .
स विधुतपरदारः कांतिविध्वंसमारः। क इव पर उदार साहनाद्वा कुमार ॥१०॥ धम्मोभवत्साहनपुण्यराशे हत्वा दिषां येन च भने नर्म । दत्तं सुरभ्यश्च बनीपकेभ्यो ज्ञानं परं मर्म श्रुतिस्मृतीनां ॥११॥ धर्मात्मजो मंगटनामधेयः सुरोपमेयो विषयैरजेयः । जनैरमेयः सुदृशां च पेयो नेत्रैरभूदाहृतवाजिपेयः ॥१२॥