SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 322 Ends. – fol : 320 वक्ष्ये विविदिषान्यासं च विद्वंन्यासं भेदतः ॥ हेतु विदेहमुक्तेश्च जीवनमुक्तेश्व तौ क्रमात् ॥ २ ॥ संन्यासहेतुवैराग्यं यदहर्विरजेत्तदा ॥ प्रव्रजेदि वेदोक्तस्तद्भेदस्तत्पुराणगः ॥ ३ ॥ etc. Vedanta No. 246 ॥ तथा च स्मर्यते ॥ ज्ञानामृतेन तृप्तस्य कृतकृतस्य योगिनः ॥ - नैवास्ति किंश्वित्कर्त्तव्यमस्ति चेन्नस तत्ववित् ।। जीवन्मुक्तिविवेकेन बंध हार्द निवारयन् ॥ पुमर्थमखिलं देयाद्विद्यातीर्थमहेश्वरः ॥ इती श्रीमत्परमहंसरिव्राजकाचार्य श्रीविद्यारण्यमुनिवर्यविरचितो जीवमुक्तिविवेकः समाप्तः ॥ श्रीरस्तु ॥ ॥ छ ॥ श्रीशंकरार्पणमस्तु ॥ श्रीरामार्पण मस्तु ॥ जीवन्मुक्तिविवेक ॥ छ ॥ ॥ छ ॥ ॥ छ ॥ कर्पूरगौरं करुणावतारं संसारपारं भुजगेंद्रहारं ॥ सत्येव संतं हृदयारविंदे भवं भवानीशपतिं नमामि ॥ श्रीविश्वेश्वराय नमः ॥ [245 8272 Jivanmuktiviveka 682 1887-91 Size.-93 in. by 4 in. Extent.— 69 leaves ; 13 lines to a page ; 36 letters to a line.. Description. - Country paper, thin, rough and grey; Devanāgari characters ; handwriting medium-sized, clear and uniform ; yellow pigment used for corrections ; ured chalk used for marking important words.
SR No.018117
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 01
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1949
Total Pages504
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy