SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 284 Ends. fol. 176 Vedanta किं बहुना । यत्र योगेश्वरो कृष्णो यत्र पार्थो धनुर्द्धरः ॥ तत्र श्रीर्विजयो भूति-धुवानीतिर्मतिर्मम ॥ ७८ ॥ [214 यत्र यस्मिन्पक्षे योगेश्वरः सर्वयोगिनामीश्वरस्तत्रभवत्वात् सवयोगबीजस्थ कृष्णो यत्र पार्थो यस्मिन्पक्षे धनुझे गांडीवधन्वा तत्र श्रीस्तस्मिन्पांडवानां पक्षे विजयस्तत्रैवभूतिः । श्रियो विशेषो विस्तरोभूतिर्धुवाव्यभिचारिणी नीतिर्य इत्येव मतिर्ममेति ॥ छ ॥ इति श्रीगोविंद भगवत्पूज्यपादशिष्यपरमहंस परिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ गीताभाष्येष्टादशमोध्यायः ॥ छ ॥ ॥ १८ ॥ संवत् १७४८ वर्षे आदि पंचमी वृष्पतिवा (२) लिखितं संपूर्ण ॥ श्रीरामाय नम श्रीकृष्णाय नमः श्रीवासुदेवाय नमः ॥ श्रीपरमात्मने नमः श्रीभगवते नमः ॥ श्रीनारायणाय नमः श्रीनृसिंहाय नमः ॥ fol. 176b पु. ३३ ३५ अभयरामभटस्येदं पुस्तकं ॥ References.- (1) Mss. - A- Aufrecht's Catalogus Catalogorum I 392b ; II 898, 2148 ; III 858. B-Descriptive Catalogues : Ind.. Off. Cat. I, vi, Nos. 3245-52 (pp. 1161-62); II, i, Nos. 6505-07 (pp. 872-3). (2) Printed Editions : Printed repeatedly in India; Bombay, Nirnaya Sāgara Press, 1912.
SR No.018117
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 01
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1949
Total Pages504
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy