SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 203 ] Author.—Bhisma Misra Begins. fol. 1b Ends. fol. 13 Vedänta ॥ ई ॥ श्रीगुरुवे नमः ॥ नमस्तेद्भुत सिंहाय रावणांतकराय च ॥ कंसनाशनमस्तेस्तु गोपीजनमनोरम ॥ १ ॥ इह हि संसारे मुमुक्षवः श्रवणमनननिदिध्यासनसाक्षात्काराय पर्यटते तत्र मुक्तिरेव परमपुरुषार्थोऽन्यस्त्ववांत व्यापारः ॥ मुक्तिरानंदमयपरमात्मनि जीवलय इति प्रांचः त्रिदंडिनः प्राहुः ।। आत्यंतिकी दुःखनिवृत्तिरिति गौतमीयाः ॥ तत्रेयं प्रक्रिया तत्वमनारोपितं रूपं । तत्वज्ञानात्सुवासनमिथ्याज्ञाननिवृत्तिसूत्रे etc. 267 उत यमाधारेणैकार्थनिर्वचनमंतरेण स्य प्रतिपादयितुमशक्यत्वात् यत्रैवास्ति पदप्रयोगः तत्रैवापरस्य वर्त्तत इति प्रयोगात् सामान्ये च तावत् पर्यायजराक्याधिगम इति विज्ञानाप्रेमेयातिधेयादिशब्दानां . ...." गणेशगीता इति श्रीभष्ममिश्रविरचिते खंडने भावखंडनं समाप्तं ॥ मुनि रामदेवेन व्यलेषि ॥ ॥ शुभं भवतु । लेषक पाटकयोः ॥ No. 203 References.— (1) Mss. – A - Aufrecht's Catalogus Catalogorum:I 1368, 413b; III 29b (doubtful). Gaṇeśagītā 110 1899-1915 Size. 133 in. by 5% in. Extent. - 139 leaves 11 lines to a page ; 46 letters to a line. Description.- Country paper; Devanagari characters; handwriting medium, bold and uniform; borders ruled with two spaced
SR No.018117
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 01
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1949
Total Pages504
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy