________________
86
कामधेनु
No. 315
Size -
Vedangas
12 in. by 54 in.
Extent 12 leaves; 7 lines to a page; 30 letters to a line.
Description-Rough country paper; Devanagari characters; old in appearance ; handwriting clear, legible and uniform ; borders of the first four folios ruled in double red lines and the edges In single; edges slightly worn out and moth-eaten ; complete.
The beginning is identical with the beginning of the Ms. No. 333 / 1879-80.
Ago
Author - · Jayarāma (?)
Subject – Jyotisa.
Begins - fol. 16
1 - Samvat 1891 : Saka 1756.
Kamadhenu
881
1886-92
Bnds - fol 126
श्रीगणेशाय नमः ॥
विधिहरीश दिनेशगजाननं द्रुहिणजागुरुपादसरोरुहं सकलशास्त्रविबोधनकारणं परमकारुणिकां तुलजां भजेत् १
आदौ यंत्रैर्जन्मकालं विलोक्य तस्मात् खेटाश्चायनादेः फलानि कार्याभावास्तत्फलान्यष्टवर्गा मैत्रोस्तास्काऽलोद्भवाः सप्तवर्गाः २
etc.
यदि रविलवतोऽब्दे वर्द्धमाना तिथिश्व प्रभवति समवेशस्वस्वसंक्रांतिमासे अतिधिकं तिथिरन्द सूर्यतोप्यप्रमासे गदित इह समायाश्च प्रवेशो मुनिद्वैः ९४
इति श्रोत्षष्टोत्तरीगणीतानुकर्मः श्रीकामधेनु ग्रंथ समाप्त
मासं पुस्तकं दृष्ट्वा तादृशं लिखितं मया मशुद्धं वा मम दोषो न दियते
लिखतं विरंपुरीमध्ये गोडब्राह्मणजोसी स्यामलाल आत्मपठनं मिति चैत्र शुक्लः १५ बुधवार संवत् १८९१ शाके १७५६ श्रीरस्तु शुभं भुयात् भी श्री श्री