________________
80
Vedangas
Description-Country paper; Devanagari characters; handwriting small but clear, legible and uniform; borders ruled in double red lines; red pigment used for marking verse numbers ; slightly moth-eaten; complete.
Age — Saka 1564.
-
Author — Somadaivajña.
Subject – Jyotisa.
Begins fol. 16
श्रीगणेशाय नमः ॥ ॐ म् ॥ स्वानंदाय सनंदनायदिनुतसत्पादारविंदद्वयं नानानंदनिदानमेकरदनं दुष्टार्दनं सद्वयं ॥ भालेंदु मदमत्त तिवदनं दानं दधानं सदा ते देवं मदनारिनंदनमहे वंदे सतुदं महः ॥ १ मल्लद्रनाथचरणस्मरणप्रवीणः श्रीरुद्रभट्टतनयो विनयोपपन्नः । सोमाभिधानगणको गणको रुतुष्टयै संवत्सरादिफलकल्पलतां तनोति ॥ २ ॥
F
होने स्मिन्नृपशालिवाहन शके पूर्णांगबाणेंदुभिः १५६० ताद्वास्तिथिरत्नजा निगदिता सारे... चंद्वैर्युता ॥ व्योमांगैः परिशेषिता प्रभवतः संवत्सरो दक्षिणे रेखातः प्रथितो भवेत्स नवभिर्युक्तस्तथैवोत्तरे ॥ ३ ॥ etc.
Bnds - fol. 18a
इत्यामव्ययानयनं ॥
वेदरसेंद्रियभूमितशाके कात्तिकसंज्ञकपालि सितेर्क
• आद्यतिथौ भृगुजेनिलधिष्टे कल्पलता परिपूर्तिमुपेता ॥ १ ॥
इति श्रीजलग्राम निवासिरुद्र भट्टात्मजसोमे दैवज्ञ विरचितायां कल्पलता समाप्तं ॥
षष्टि योजनविस्तीर्ण शतयोजनमुत्तमं ॥
आढकस्य प्रमाणं तु देवमानेन गण्यते ॥ १ ॥
ariat गुरु art त्रिराढौ चंद्रचंद्रजौ ॥ द्विराठौ रविभौमौ च आढ एकं शनैश्वरे ॥ २ ॥
समुद्रे दशभागं च षट्भागं पर्वतेषु च ॥ भूमौ चत्वारि भागास्युरित्येतन्मेघयामलं ॥ ३ ॥