________________
"Jyokiga नत्वा श्रीगुरुवेळणेशगणपान्सूर्यादिकांश्च गृहान् । सिद्धांतत्रयसंमता वितनुते रामादिकृष्णः कृति। तिथ्यादेलघुसारिणिं स्फुटतरा मात्रासकृत्कर्मणाकेंद्रैस्तजानितैर्फलैविरचितै स्पष्टताकारण ॥१॥... प्रतिक्षणं चंडुगतिर्यतो भवेदन्याहगेवाखिलमन्त्र संमता। मतो सत्कर्मभवं स्फुटां विदुर्युधोस्तिथि स्थूलांततो परां ॥२॥ मुहुर्मध्यौ मुहुः स्पष्टौ कृत्वाकेंदू तया तिथिः। कृच्छ्रादानियते स्पष्टा सा खल्वत्राप्रयत्नताः ॥३.. पूणांकविश्वो १३९ नशकोन्दवृंद मेधाककु १० प्वेद ४ दशा १०. हतश्च । त्रिदोमि २३ रत्यष्टि १७ नरवैः २० समेतो गजोलतो वारमुखोब्दपः स्यात् ॥४॥ रेखास्वदेशांतरयोजनानि स्वान्दो शहीनानि पलान्यगाभिः। समाधिनाथो रहितः प्रतिच्या प्राच्यांशयुक्तो निजदेशजः स्यात् ॥५॥ समासिधाक्षैः ५ स्वकुभि १० द्विरामै३२ निघ्नाः खनागैः विहृता फलं स्यात् । शविर्भवना ११ न्दयुतायुतांगैः ६ शरै ९श्च तत्वैः खगुणा ३० वशेषात् ॥६॥ .. नगैः खवेदैः ४० खगुणै ३० निधान्दा हताः समं स्यात् वगुणा ३० वशेष । विनाब्ददेवांश ३३ पलैविहीनमत्यष्टि १७ तत्वातिज २५ गत्युपेता १३ ॥ ७ ॥ खरसध्युतनाडिकाशुद्धिस्तिथ्या ध्रुवोथयोगभयोः । एदि स्वदिनं वोनात १० नाड्याः षडयु ६ ताब्युताः षड्याः ॥onch युगांगैः ६४ सिंधुकरिभि ८४ हेत्यष्टया १७ ध्रुवनारिकोः। .. स्वस्पादाप्सोनयुक्तोनाः क्रमानोगाः सहाब्दपाः ॥९॥ समं स्वतिथ्यं १५ शवियुक्तिथेः स्थास्केंद्रं वदूवाकपविहीनं ।। समं स्वतांश ११ वियुग्भकेंद्र भवेबिजेशशंषटिविहिन ॥१०॥ पतेः समं स्वेदयुगांश १ हीन केंद्राणि सामध्रुवनाडिकानि । एमासः खरामन्न ३० स्थितियुको रुतुनिताः। एभ्यूवोंकोनित: श्रेष्टौ दिनो योग्दपवास्तः॥ १७॥ तमाच्छका १४ प्तमवधि यथा स्वं भोगकेंद्रयुक् । तबारयूयॉर्क चिन्हेत्यफलानोगः स्फटो भवेत् ॥ १३ ॥