________________
Jyotiga
References
गोलाभिधग्रामनिवासिनेय- मुदाहृतिः खेटकुतूहलस्य ॥ १ ॥ वेदाभितिथ्युन्मितशाककाले १५३४ संवत्सरे दुर्मतिमा मधे पौषे सिते रुद्रतिथौ ज्ञवारे समाप्तिमागाद्गुणितं समस्तं ॥ २ ॥
ॐ
यद्येकगोलेपमवाणखंडे चैकान्यजात्योः खलु युग्वियोगे । भिन्ने च गोलेन्यसमान्यजात्यो योगांतरं स्यादिषुखंडकानां ॥ ३ ॥ क्रांतिषु खंडने समानगोले भीन्नैकजात्यो खलु युग्नियोगौ भन्ने च गोलेन्यसमानजात्यौ विश्वांशकानां वियुतियुतिश्च ॥ ४ ॥
इति श्रीदिवाकरदेवशात्मज विश्वनाथ दैवज्ञ विरचिते ब्रह्मतुल्यस्योदाहरणे पाताधिकारस्योदाहरणं समाप्तं ॥ श्री ॥
नवाकु षच्चंद्र १५९९ मिते च शाके शुचौवलक्षेतरपक्षके वै ॥ . तिथौ गुरौर्वासुदैवते लिखन्धरुद्रजित्सूनुरुदाहृति शुभां १
-
करणकुतुहलस्येति शेषः। वटपत्तननिवीसिना श्रीमदुइजित्सूनुना मदनामदनाभिधेन सदलेखं मातुललब्धजनुषे रविदत्ताया समर्थदीति ॥ संवत् १८५९ व. शाके १७२४ प्र. । श्रावण वदी १ शनीवारे अयं ग्रंथ ज्योतिर्वित उत्तममस्त आणंदरांमेण लेख्यं । भ्रात्मपठनाथ वा परोपकारार्थं लिख्यते । मग्मत् । शुध्यंमशुध्यं वा मम दोषो न दीयते । श्रीरस्तु । कल्याणमस्तु ॥ श्री ॥ श्री ॥ श्री ॥ श्री ॥
See No. 954 / 1886-92.
69
Karaṇakutuhalabhāṣya
करणकुतूहलभाष्य
No.299
Size - 10 in. by 4g in. Extent-25 leaves; 15 lines to a page; 40-45 letters to a line. Description - Country paper; Devanāgarl characters; with पृष्ठमात्राs; very old and musty in appearance; handwriting small but
332
1879-80