________________
Vedängas
उत्तरे शर अंगुलाघः॥श्रीरस्तु ॥ संवत् १७८५ वर्षे चैत्र शुद १० दशम्या पंड्यादेवाकरसुतरत्नेश्वरेण लिखितं ।।
करणकुतूहलटीका or
Karanakutūhalaţikā or ब्रह्मतुल्यटीका .
Brahmatulyaţikā
539 No. 296
1875-76 Size - 10in. by 47 in. Extent -- 11 leaves; 16 lines to a page; 45 letters to a line. Description - Country paper; Devanagari characters; old in appear.
ance; handwriting small but clear, legible and uniform ; borders ruled in triple red lines and edges in single ; red pigment used for marking the portion ; yellow pigment used for corrections ; leaves brittle; complete.
A commentary on Karaṇakutūhala. Age-Samvat 1745. Author - Anonymous. Subject -Jyotisa. Begins -fol. 1a
॥ इष्टोहनिचयोददिग्लवः १०युतः पंचाभ्रभू १०५ वर्जितो भक्तानंदनवाग्नि ३९९ भिस्तिथि १५ मितैः शेषगुरोरुद्रमः भस्तो वेदगजाग्निभिः ३८४ स्तदधिकैरूतैर्घतेष्यै दिन
स्तत्कालार्कघटीफलं च तिथिवत् सूर्याहतं शेपके १ etc. fol. 4a इति श्रीकरणकुतूहले विवृत्तौ उदयास्ताधिकारः षष्टः ॥ ६ ॥ Ende - fol. 110
अथ सूर्यपर्वप्रवेशज्ञानं चक्रादिरविरयं मध्यमः १८७।२।७।४।५।१४ यातोयं चक्रायः । १०९।२३।३१।१२।अनयोयोगोयं १1८1८1012
द्विगुणितोयं ९।३९६०२८ । ५२ द्वियुक्तोयं २९८०२२८५२ । सप्त ७ भक्के . : शेषमिदं ६० - २२८२५ । षष्टेपि सूर्यपर्वणि प्रवेशोग्निः॥
श्रीसाह्नसूनुभुविष्णुनामा तस्यानुजः सर्वकलासु विज्ञः - श्रीकारणकुतूहले टीकामिमां दैवविदा मुदेति अकरोत् ॥