________________
Vedangas
ruled in double red lines; folios numbered in both margins edges warn out slightly; moth-eaten ; to complete.
A commentary on Karaṇakutābala. A - Samvat 1796 : Saka 1661. Author - Padmanabha. Subject - Jyotişa. Begins-fol. 10
॥ श्रीगणेशाय नमः ॥ श्रीशारदाय नमः ।
अथ ब्रह्मतुल्यटीका लिख्यते ॥ शातुं सदुक्तिलयुग्विवृत्तिं तु शिष्यैः संप्रार्थितोल्पविदपि प्रतिपद्य सूचि ॥ श्रीभास्करोदितपितामहतुल्यकर्म . वृत्तिं विधातुममलामहमुद्यतोस्मि ॥१॥ गणेश नार्मदं तानुगुरुं सूर्य सरस्वति प्रणम्य पद्मनाभोहं कुर्वे टोकां सवसिना । तनादावविघ्रपरीसमाप्त्यर्थ ग्रंथारंभेभिमतदेवतानमस्कारमात्वा ॥ यः कुरुते । गणेशं गिरं पद्मजन्मेद्यादि ॥ etc. fol. sa इति श्रीभास्कराचार्यविरचितस्य ज्योतिः श्रीनर्मदात्मजपद्मनाभविरचितायां
मध्यमाधिकार प्रथमः ॥१॥ fol. 100 इति ......... स्पष्टाधिकारो द्वितीयः ॥२॥ Ends-fol. 28a
पश्चात्सर्व ग्रहणोपयोगिवलनमान शरार्थ साध्यमिति ॥ चक्राय इति ॥ मध्यमार्कतमसोर्योगः । द्विनिम्नः द्वियुक् कार्यः । ईत्युपपने तस्मात्सप्तमत्वावशेकमिति । विरंच्यादिकः सवेश स्यात् ।। मासिदिति ॥ ४ ॥ स्पष्टार्थः। मी॥
इति श्रीभास्कराचार्य विरतब्रह्मतुल्यकरणस्य श्रीनर्मदात्मजपद्मनाभविरचितायां नार्मदीयटीकायां पर्वानयनाधिकारो दशमः ॥१०॥ समाप्तमिदं ब्रह्मतुल्यटीको स्वस्तश्रीसन्नृपविक्रमार्कसमयातितः यावत् संवत् १७९६ वर्षे शाके ११११ प्रवर्तमाने रविदक्षिणायने गते श्रीसूर्ये महामांगल्यफलप्रदमासोत्तममासे भावनमासे कृष्णपक्षे तिथौ १४ चतुर्दशी शुक्रवासरे सींहपुरवास्तव्यं उदीच्या सहलज्ञातिय पंडाहरिकृष्णत्मज पंडाहरिसुत पंडादेवाकरसुतरत्नेश्वरेण कखित ॥5॥ इदं ग्रंथं आत्मपठनाथे लखित ॥ परोपकारार्थ च॥ श्रीरस्त कल्याणमस्त ॥ एभं भवतु ॥