________________
Jyotiga
Extent - 14 leaves ; 9 lines to a page; 28 letters to a line.
** Description - Thick country paper ; Devanāgarl characters; not very
old in appearance; handwriting clear, legible and uniform; borders ruled in triple red lines with two yellow lines between them; edges also ruled in double red lines with a thick yellow line between them; white chalk used for corrections ; folios
numbered in both margins%3; complete. Age — Samvat 1820. Author - Bbāskarācārya. Subject-Jyotisa. Begins - fol. 16
॥ॐ॥ श्रीसारदासद्गुरुभ्योन्मः गणेशं गिरं पद्मजन्मायुतेशान् ग्रहान् भास्करो भास्करादिश्च नत्वा लघुप्रकृयं प्रस्फुटं खेटकर्म प्रवक्ष्याम्यथः ब्रह्मसिद्धांततुल्यं १ सकः पंचदिक् चंद्रहीनोऽर्कनिघ्ना मधोर्यातमाशान्वितोधाद्विनिनात् रसागान्वितात् स्वऽभ्रखाकाशहीनात्
शरांगेरवाप्ताधिमाशे युगद्व etc. fol. 3a इतिही भास्करोदिते प्रहागमे कर्णकतूहले
विदग्धबुद्धिवल्लभे नभोगमसाधनं १ fol. 5a इतिह भास्करोदिते महागमे कर्णकतूहले
विदग्धबुद्धिवल्लभे दिवौकशा स्फुटांगतिः २ Ends-fol. 14a
भासीत्सजनधाम्मि बिंदूनगरे शांडिल्यगोत्रो द्विज श्रोतमार्तविचारसारचतुरः सौजन्यरत्नाकरः योतिविभिलको महेश्वर इति क्षातक्षितौ स्वैगुणे स्तनस्तानकरणं कुतूहलमिदं चक्रे कविर्भास्कर ४
इतिही भास्करोदिते महागमे कर्णकतूहले - विदग्धबुद्धिवल्लभे रविंदूपर्वसंभवः
इति श्रीकर्णकतूहले समातिगममतः संवत् खश्विगजा इंदुस्तैख्यमार्शकर्मवायां प्रतीपयज्ञः पारे लिखिता गणिगजेंद्र विजयेत्।
मंगलं लेखकानां च पाठकानां च मंगलं मंगलं सर्वलोकानां भूमौ भूपतिमंगलं १