________________
Vedāngas fol. 24 इति दशबलविरचिते ज्योतिःशास्ने करणकमलमार्तडे मध्यग्रहानयनाधि
कारः प्रथमः समाप्तः ॥ छ । fol. 4a इति दशबलविरचिते स्फुटग्रहानयनाधिकारो द्वितीयः समाप्तः
॥छ ।। ७६॥ Ends-fol. 11b
बलभान्वयसंजातो विरोचनसुतः सुधीः। इदं दशबलश्रीमान् चक्रे करणमुत्तमं । १०
राब्रह्मांडविसारिभिः प्रतिदिनं विस्तारिताः कीर्तयः । स्मृत्वा तश्चरणांबुजानि रचितोस्माभिः परप्रार्थितै -
ग्ग्रंथोऽयं तदुपाजितैश्च सुकृतैः प्रीतिं भजतां प्रजाः ॥ ११ इति दशबलविरचिते ज्योतिःशास्त्रे करणकमलमार्तडे स्फुटाधिमासक. संवत्सरानयनाधिकारो दशमः समाप्तः ॥ श्रीः ॥ छ । शाके ९८० रविमंडलाते शास्त्रादौ चांद्रशुद्धिध्रुवकः ॥ २८॥३६ । ५७।३८ रविमंडलाते शास्त्रादौ भव. मादि । ४३ । १०।१४ भब्दानां एकादिनवांनानां प्रथमा द्वितीय-तृतीय-चतुर्थस्थितानां पृथक् पृथक् नवकाः कोष्टे लिखिताः। शुद्धि अवमादि तथा ग्रहाणां॥
Then follows an astronomical table. On fol. 10b we have:
श्रीशाके १९८० माघशुदि ७ भृगुवासरे कमलपुरमध्ये लखितंगब्राह्मण
चालिचूवत। References-(1) Mss. -A-Aufrecht's Catalogus Catalogorum:
This is the only Ms. of the work available. See also Bhar. Jyo. pp. 226, 239-40,335,343.
-
-
-
करणकुतूहल
Karaṇakutūhala
879 No. 280
1886-92 Size -8gin. by41 in. Extent — 22 leaves ; 8 lines to a page ; 20-22 letters to a line. Description - Rough country paper ; Devanāgarl characters; hand.
writing bold, clear and uniform; borders not ruled ; yellow pigment used for corrections%3B complete. .