________________
36
Vedangas
फलानि नक्षत्रदशाप्रकारेण विवृरामहे ॥ उडदीयं प्रदीपाख्यं कूर्मो दैवविदां महे २ वयं पाराशरहोरा मनुश्रित्य यथामतिः बुधैर्भावादिभिः सर्वैज्ञेया सामान्यशास्त्रतः ३ etc.
Begins (Comm.)- fol. 16
ॐ श्रीगणेशाय नमः ॐ श्रीगुरवे नमः
ॐ सिद्धान्तमिति ॐ वीणाधरं किंचित्महः अर्थात्सस्वती रूपत्तेजः सरस्वतीति यावत् तस्या एव वीणाधारित्वात् ॥ उपास्महे भजामः किं भूतं भोपनिषदं सिद्धान्ताम् उपनिषद्ब्रह्मभागप्रतिपाद्यं सिद्धान्तस्वरूपम् etc.
Bnds (Text ) - fol. 9a
धर्मेतिधर्मे
लग्नाधनेतारौ अन्योन्याश्रयसंस्थितौ
राजयोगमिति प्रोक्तं विख्यतो विजयी भवेत् ४०
धर्मकर्माधिनेतारावन्योन्याश्रयसंस्थितौ
राजयोगमिति प्रोक्तं विख्याते विजयी भवेत् ४१
प्रतिलग्नात्समा भिज्ञपूर्वोदिष्टा विसेद्विजः तत्तद्रहस्वरूपाणि ब्रह्मेणैव विवृरामहे ४२
इति पराशरहो ( रा ) संपूर्णम् शुभं भूयात् दीर्घायुः ॥
Ends ( Comm.) - fol. 9a
ॐ नमो विघ्ननाथाय ग्रहभुक्तिसमाहितास्तिथयो ध्रुवः कराओोधुविऽसुभुक्ते ध्रुवः स्यादराम्रो विधुनेत्रनिधो भृगुस्यात् ध्रुवांकेन हीनस्ततो शौरिराहुबुधे ज्यक्रमात्स्युः प्रभक्तेखमासः ध्रुवहीनो गुरोरद्ध भौमकेतुस्तथो रविः फलानि प्रवेद
शास्वा ग्रहभुक्तनुसारतः ४२
इति श्रीपराशरी उपनिषद समाप्तः संवत् १८८० पौषमासे शुक्लपक्षे पंचम्यां भौमवासरे संपूर्ण दीर्घायुः चिरं जीवतु ॥
उदायप्रदीप or पाराशरीपद्धति with टीका
No. 271
Slze - 82 in by 4g in.
Uḍudayapradipa or Pārāśaripaddhati with Commentary.
538 1875-76