________________
28
Vedangas
Extent - 2 leaves; 12–13 lines to a page ; 25-35 letters to a lino.
Description-Country paper3B Devanagari characters; old in appear.
ance; handwriting clear, legible and uniform; Text in the middle with the Commentary above and below it; yellow pigment used for corrections; complete.
Ago - Appears to be old. Author of the Text- Amarasimha, son of Kumarasimha.
of the Comm. - Not mentioned.
Subject -Jyotisa, Astrology and horoscopy
Begins (Text)- fol. 10
विज्ञायते ज्ञानभिनपुंसां शुभाशुभं जन्मफलं विलनात् तदुच्यते जातकनायकोक्तुं विशेषकालादिह तस्य शुद्धिः १
लप्नांशगे ज्वे गुणतारकाणि २७३ गजेषु नेत्राणि २५८ मंदांशगे च रंध्राध्वनोहस्तिगजेक्षणानि २८८ दिनानि बाल किल मातृकुक्षौ २ etc.
Begins (Comm.)-fol. 1a
॥श्रीगणेशाय नमः ॥ विज्ञायतेति ज्ञातिभिर्लमात् पुरुषाणां शुभाशुभ जन्मफलं ज्ञायते तस्माद. कारणादस्य जन्मलग्नशुद्धिः ताजकमायकोकानि निषककालादर्भक स्थितिकाला. दुच्यते । लग्नेति भाधानलम यादशं राश्यादि यस्मिवंशक वर्तते पमिशेदो गुणतारकाणि २७३ दिनानि मातृकुक्षौ बालस्थितिः etc.
Ends (Text) - fol. 20
भाधानलममपि पूर्वमवेक्ष्य सम्यक् तत्कालखेचरयुतं सुधिया समूझ ॥
मादिभावफलमत्र च वक्षमाण . जन्मोक्ततुल्यमय निश्चयमस्य कुर्यात् ॥ ८॥ इति कुमारसिंहात्मज-अमरसिंहविरचिते ईष्टशोधन संपूर्ण ॥ .
: