________________
358
Vedängas
.: ज्योतिषरत्नमाला
Jyotişaratnamālā : with Steam
with Commentary
33461) No. 557
1879-80 Size-98 in. by 4g in. Extent - 88 leaves ; 12 lines to a page; 35 letters to a line. Description - Country paper ; Devanāgarl characters; old in appear
ance; handwriting clear and legible; edges extremely worn
out and moth-eaten%3; foll. 59-63 missing, incomplete. Age-Samvat 1651. Author of the Text-Sripati. "
Comm. -Mahadeva. Subject - Jyotisa. Begins (Text.)-fol. 51a
प्राजापत्ये पौष्णभे सद्विदैवे पुष्षे ज्येष्टास्वैर्दधे कृत्तिकासु ।
अग्याधानं उत्तराणां प्रयेपि श्रेष्टं प्रोक्तं प्राक्तनर्विप्रमुख्यैः ॥ ३० ॥etc. Begins (Comm.)- fol. 51a
.......प्रकरणे वक्ष्यति ॥ एभिरेव भैर्विवाहकर्म कार्य । विवाहविष्णोः कर्तव्य
कन्यादानप्रतिश्रुतिः । etc. Ends ( Text) - fol. 142b .
भ्रातरचतनविप्रनिर्मितं शास्त्रमेतदिति मा वृथा त्यज ॥ भागमोयमृषिभाषितार्थतो नापरं किमपि कीर्तितं मया ॥१३॥ सुवृत्तया श्रीपतिबद्धयानया कंठस्थया निर्मलरत्नमालया ॥
अथ लक्षणोप्यर्थपरिच्युतोप्यलं समासु भूम्यां गणको विराजते ॥१३॥ Ends (Comm.)-fol. 143a
शश्वद्वाक्यप्रमाणप्रणवपटुमतेवेदवेदांगवेत्तुः सूनुः श्रीलणिगस्याच्युतचरणनतिः श्रीमहादेवनामा ॥ तत्प्रोक्ते रत्नमालारुचिरविवरणे सजनांभोजभानौ स्वर्भानौ दुर्जनेंदोः प्रकरणममरस्थापनं विशमेतत् ॥२०॥छ।
इति श्रीमहादेवनामाविप्रनिर्मितज्योतिषरत्नमालाभायं समा ॥छ।
श्रीरस्तु ॥ शुभमस्तु सर्वजगतः ॥छ ॥ श्रीः॥ References-See No. 316/1882-83.