________________
Jyotiga
...
• च्छिष्यो गुणनंदनाव्यहुमुनिर्गुर्वह्निभक्तः सदा । क्षोणीनंदनवासरे तदनुजः सार्था सतीर्थ्यो लिखत् ॥ २ ॥
आश्विनासितपंचम्यां । विशालकीर्तिरद्भुतां ।
इमां च रत्नमालायाः फलवद्धय पुरि प्रति ॥ ३ त्रिविशेषकं ॥
Ends (comm.) - fol. 48a
शश्वद्वा स्वप्रमाणप्रवणपटुमते र्वेदवेदांगवेत्तुः । सूनुः श्रीलूणिगस्याच्युतचरणनतिः श्रीमहादेवनामा । तत्प्रोक्ते रत्नमालारुचिरविवरणे ज्ञानदीपाख्यशास्त्रे । भ्रातृव्यत्वप्रसिद्धे प्रकरणमगमत्स्थापनं विंशमेतत् ॥ २० ॥ श्रीजाष्यालय वंश मौक्तिकमणिः श्रीकर्णभूभृत्सखः ।
मान् धुंधुक इत्यसीममहिमा श्रीभूमिदेवाप्रणीः । सर्व्वज्ञस्तनयस्तनोस्य स महादेवाभिधोभूदुधो यश्चक्रे स्फुटशब्दसिद्धिममलां कालापकोद्वेधिनीं ॥ १ सूनुस्तस्यामशर्मा गणकपरिवृढः सर्वशास्त्रांतदृश्वा । ख्यातस्तस्यानुजस्त्वजड इति विबुधो भीमभूपस्य मित्रं । विद्वद्वृदैकवंद्यस्तदनुज उदयो बुद्धिनिर्धूतमोहः । ख्यातः श्रीलूणि गाख्यो गरुडपतिपदद्वंद्व पद्मद्विरेफः ॥ २ ॥
—
References - See No. 316 / 1882-83.
इति श्रीरस्नमालावृत्तिः समाप्तेयं ॥ शुभं भवताल्लेखकपाठकयोरजस्रं ॥ 11 eft: 11
ज्योतिषरत्नमाला with टीका
No. 555
• 131 in by 72 in.
355
Jyotiṣaratnamālā with Commentary
533 1875-76
Size
Extent — 243 leaves ; 15 lines to a page; 35 letters to a line. Description - Smooth country paper; Kasmiri Devanagari characters; not very old in appearance; handwriting clear, legible and uniform; red pigment used for marking the colophons; yellow pigment used for corrections; the Ms. contains both Text and Commentary for Prakarapas 1-16 only; then follows the वास्तुप्रकरण. from fol. 208 to the end.