________________
332
Vedangas
बागां कुक्षि समुद्भवः स कृतवान् श्रीवाणिगोत्रान्वितशंदोग्याकरणाभिधास्मरणतोलंकारयुक्तामिमाम् ॥१॥
अथ दिग्विजयानंतरं विवाहः क्रियते मतो द्रुतविलंबितेन विवाहाच्या
संधानमाह ॥ etc. Ends 210 --- fol. (39b)
एषां द्वंद्व एते यस्यामरस्य देवस्य व्रतादिजपभोजनहोमदानं क्रियते तदा . तस्याऽमरस्य तिथिवारमकालसाध्यं व्रतादि वै संतोषाय स्यात् ९३
इति श्रीपौर्णिमोयगच्छाधिराजभदारक पुरंदर श्री ५ श्रीमहिमाप्रभसूरीश्वरचरणसरोरुहचंचरीकायमानश्रिभावरत्नविरचितायां कालिदासंकृत
ज्योतिर्विदाभरणस्य सुखबोधिकाया मिश्राध्याय एकोनविंशतितम १९॥ Reference - See No. 830 / 1887-91.
ज्योतिष
Jyotisa No. 531
159(2)
1879-80 Size – 94 in. by 41 in. Extent -3ato5a leaves%3; 10 lines to a page%3; 32 letters to a line. Doscription - Country paper; Devanāgari characters with what's;
handwriting bold, clear, legible and uniform; borders ruled in two double black lines; slightly moth-eaten in the margins; complete.
Age - Samvat 1660.
Author - Lagadba.
oSubject - Jyotişa.
Begins - fol. 3a
पंचसंवत्सरमयं युगाध्यक्ष प्रजापति। दिनर्वयनमासांग प्रणम्य शिरसा शुचिः । ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः। समतं ब्राह्मणेंद्राणां यज्ञकालार्थसिद्धये। etc.