________________
21
Vedängas
अथ सव्यकालचक्रं भथापसव्यकालचक्रं ॥
References- (1)
Mss. -A-Aufrecht's Catalogus Catalogorum:
1,52b.
5
1860-70
a
.
आर्यभटसिद्धान्त (लघु) Aryabhatasiddhanta ( laghu) :
No. 259 Size-88 in. by5g in. Extent-46 leaves ; 11 lines to a page ; 22-25 letters to a line. Description-Modern paper with watermarks; Devanagari characters%3B
new in appearance; handwriting clear, legible and uniform; folios numbered in both margins.
The Ms. contains 1-18 Adhikāras. Age - modern. Author - Aryabhatta. Subject -Jyotisa. Begins - fol. 1b
श्रीगणेशाय नमः लध्वयंसिद्धांत लिख्यते
विचिधखगागमपाटी कुट्टकबीजादि दृष्टशास्त्रेण . . . आर्यभट्टेन क्रियते सिद्धांतो रुचिर आर्याभिः १
रूपात्कटपयपूर्वा वर्णावर्ण । क्रमागबत्यकाः . .
म्नौशून्यं प्रथमार्थे पाछेदे ... स्तृतीयार्थे २ etc. fol. 6a इति श्रीमदाचार्याभट्टस्य ऋतौ भाभिधाख्ये महासिद्धांतेमध्यगतिर्नाम
प्रथमाधिकारः १ fol. 7a इत्यार्यभट्टसिद्धांते पाराशर्यमांतराधिकारो द्वितीयः Ends - fol. 46b
तद्गुण्यगुणकहतियुतितुल्ये गुणनोद्भवेत्स्फुट गुणनं ॥ छेउछेदकधाते शेषयुतो यो भवेदकः ॥ ६८ ॥ तेन समाने भाज्ये स्पृष्टं लब्धं तथा शेष । बगैंक्ये पदयुतिकृति शेषैक्यसमे स्फुटौ स्वपरबगौ ॥ ६९ ॥
प