________________
308
Vedängas
pigment used for marking the portion; yellow pigment used for corrections; edges slightly worn out and moth-eaten; the Ms. contains commentary on pādas 1-3 of the third Adhyāya of Jaiminiya Sūtra.
Same as No. 909/1886-92.
Age-Samvat 1836.
Author - Not mentioned.
Subject – Jyotisa.
-
Begins fol. 10
एवमत्स्यातो गाणतश्च
यथा जन्मराशिकुंडल्या सह लोराघटिकाकुं समुच्चयो जन्मकाल - घटिका स्वाति सूत्रे समुपातः तथैवांशकुंडल्या हगाण कुंडल्या च पृथक् पृथक् काल टिकाकुंडल्यै समुच्चयै ... तथा च राशिकालघटिकासु अंशकालघटिकासु धगाणकालघटिकासु चैव दृष्टासु राजान इति रायोगत्रयं सिद्धं भवति fol. 86 इत्युपदेपसूत्रै जैमिनी तृतीयाध्याये प्रथमपादविवृतिः ॥ २ ॥ fol. 130 इत्युपदेशसूत्रे जैमिनीये तृतीयाध्याये द्वितियपादविवृत्तिः ॥ २ ॥ Ends fol. 23a
अथ मंगलपदकुंडल्यां मृत्युविचारातिरिक्तांशविचारः सर्वोपि लेयलाभपदवदेव कर्त्तव्य इत्याह भूतमन्यत् मृत्युविचारातिरिक्तं दुःखसुखादि विचारस्वरुपं लेयलाभपदस्थले भूतं संपन्नं तत एवं सर्वेमपि विचारणीयमिति दिकू ॥
इति जैमिनीये उपदेशसूत्रे तृतीयाध्याये तृतीयपादविवृतिः समाप्ता ॥ ॥ कल्याणानि भवंतु ॥। सं १८३६ आश्विन शु. १५ सोमे लिखितं काम्यवनमध्ये नवानगर निवासी विप्रगिरि-नारायण- ज्ञातीय भट्टशुकदेवात्मज - शंकरेण स्वार्थ परमार्थ ॥ श्रीरस्तु ॥
Jaiminisutra with Vrtti
531
1875-76
जैमिनिसूत्र with वृत्ति
No. 509
Size 8 in. by 61 in.
Extent – 156 leaves : 13 lines to a page; 22 letters to a line..