________________
Jyotiga
प्रति
.
Author - Not mentioned. Subject - Jyotisa. Begins - fol. 10
॥ श्रीगणेशाय नमः॥
सानंदमिति गणेशकवि माहं इंद जातकं कुर्वेति तृतीयश्लोकेनान्वयः - किं कृत्य सानंद यथा भवति तथा लंबोदरं गणेशं सिद्धिसदनं सिद्धिगृहं
प्रणिपत्य भारती सरस्वतीं तथा सूर्यादिकग्रहमंडलसमूहं निजगुरुं स्वगुरुं .. भक्त्या प्रणामं कृत्वा etc. fol. 4a इति श्रीजातकालंकारे संज्ञाध्यायः १
fol. 10 इति टीकायां जातकालंकारे भावाध्यायः २ Ends - fol. 260
हृयैरिति श्रीगणेशेन कविना मया अस्मिन् जातके वंशाध्यायः कृतकीडशे हृदयहारिभिः पये गुंफिते रचिते सूरिणां पंडिताना तोषकारके अलंकाराख्येधुनः मंजुले मनोहरे कीशोध्यायः वेदसंध्ख्यैः वयः श्रेष्टैवृतैः प्रणीतः कृतः
इति जातकालंकारे टीकायां वंशाध्यायः समातोयं ग्रंथः समाः १८६८ माघशुक्ल १३ चंद्रे लिखितं प्रथं सदासुखाक्षराणि ॥१॥
जातकालंकारकर्म
Jātakālamkārakarma
315 No. 502
1882-83 Size - 101 in. by 43 in. Extent – 2 leaves; 18 lines to a page; 46 letters to a line. Description - Country paper; Devapāgarl characters with occasional
(8H7778; old and musty in appearance ; handwriting small and uniform but not quite clear in some places ; red pigment
used for marking; edges worn out; complete. S t . The present portion in supposed to be a part of an .....astrological work called Sukajataka.
Age-Appears to be old. Author - SriSuka. Subject — Jyotiņa.