________________
298
Vedangas
Subject -Jyotisa. Begins-fol.10
॥ॐ॥ सानंद प्रणपत्य सिद्धिसदन लंबोदरं भारती सूर्यादिग्रहमंडलं निजगुरु श्रीरामकृष्णं परं येषामहिसरोरुहस्मरणतो नानाविधाः सज्जनाः सिद्धं यांति लघु प्रयोति विलयप्रत्यूईशैलवजा १ सद्भावाकलितं पदार्थललितं योगांगलीलांचितं श्रीमद्भागवतं शुकास्यगलितं यच्छ्रीधरः स्वामिना सुम्यक्त क्रियते गणेशकृतिना गाथोक्तितज्ज्ञातकं
वृत्तसृग्धरया जनादिसफलं ज्योतिर्विदां जीवनं २ etc. fol. 20 इति संज्ञाध्यायः
fol. 4a इति० भावाध्यायो द्वितीयः Ends-fol.80
अभूदवनिमंडले गणकमंडलाखंडलः श्रुतिस्मृतिविहारभूविबुधमंडलीमंडलं प्रचंड गुणगूर्जराधिपसभाप्रभातप्रभा कवींद्रकुलभूषणं महतिकाबजी दैववित् १ भारद्वाजकुले बभून परमं तज्जं सुतानां त्रयं जायास्तत्रभवद्गृहज्ञतिलक श्रीसूर्यसूरिः सुधीः। श्रीमान् सर्वकलानिधीस्तदनुजो गोपालनामाभवउछ्रीमदैवविदां वरस्तदनुजः श्रीरामकृष्णोभवत् २ स्वस्ति श्रीनृपविक्रमार्कसमये पूर्णाश्च भूपातिके १६७० श्रीमतब्रह्मपुरे सदाशिवमुदे गोपालसनः स्वयं छंदोलंकृतकाम्यनाटकरसाभिज्ञः सदानंदत्तदैवज्ञः शुकजानकं रचितवानेतरणेशः स्वयं पठिष्यति दैवज्ञास्तेषामायुः सुख शिवं भूयात् कैरवकुंदाभासु कीर्तिः सर्वतो दिश ४ द्वषैः० मंजुलोयं वंशाध्यायः श्रीगणेशेन । वेदैर्युक्तः काम्यैरश्वसंख्यः प्रणीतः ५ ता. रतीरस्थितेकारि बध्नाख्ये जातकं पुरे बापूजीति द्वितीयेन नाम्नेदं गणकेन च ६
इति श्रीगोपालात्मजगणेशदैवज्ञविरचिते जातकालंकारे निजवंशवर्णनो
नाम सप्तमोध्यायः समाप्तः ॥ श्रीरस्तु ॥ कल्याणमस्तु । लेषकपाठकयोः॥छ References - See No. 865/1887-91.