________________
202
Vedangas
जातकाभरण
Jätakābharata
342 1880-81
-No.493
Size-831n. by 41 in.
Extent - 126 leaves ; 13 lines to a page; 24-25 letters to a lide.
Description - Country paper; Devanāgarl characters; old in appour
anco; handwriting careless and not quite legible; borders ruled in double black lines%3; red pigment used for "matkum verse numbers and colophons; edges slightly worn out; foll. 22, 23, 117, 118 missing; incomplete.
Age- Samvat 1733. Author-Dhundhiraja. Subject — Jyotiņa.
Begins-fol. 10
ॐ नमो गणेशाय नमः॥ भोदं सदाहं हृदयारविंदे पादारविंदं वरदस्य वंदे ॥ मंदोपि यस्य स्मरणेन सद्यो गीर्वाणवंधोपमती समेती॥१॥ उदारधीमंदरभूधरेण प्रमथ्य बोरागमसिंधुराज । श्रोढुंढिराजः कुरुते किलामार्यासपर्याममलोक्तिरत्नैः ॥२॥ ज्ञानराजगुरुपादपंकजं मानसे खलु विचितं भक्तितः। मातकाभरणनाम जातकं जातकशसुखदं विधीयते ॥३॥ शास्त्रोको यो जन्मपत्री करोति नानाग्रंथालोकनात्तस्य चितं ॥
अत्युद्विग्रस्यात्ततो जातकेस्मिन् कुर्वे व्यक्का जातकोक्तिं च सर्वा ॥४॥etc. tol. b इति जातकाभरणे संवत्सरफलं
fol. 180 इति श्रीदुंढिराजविरचिते जातकाभरणे लमफलं ॥ Ends-t61. 1300
जीवे भार्गव सोमसूर्यशशिजक्ष्मा ॥ जाकै जैर्याक्षिते क्षमापालो नृपाः वंशजाततिलक प्रख्यातकीर्ति नरः वत्सेनाचलनै नैयाति रजसा प्रच्छिन्नविते खा चस्ति ध्वांतमुपाणते कमलिनो संकोचमागच्छति ॥५॥