________________
*252
Vedängas
Subjoct - Jyotisa. Begins (Toxt)- fol. 10
नत्वा तां श्रुतदेवतां त्रिसमयज्ञानोद्तैः कारणं तत्पादांबुरुप्रसादविकसद्धोधो बुधः श्रीपतिः शिष्यप्रार्थनया विचार्य सकलान् होरागमार्थान्मुहुः
वक्ष्ये जातककर्मपद्धतिमहं होराविदा प्रीतये ॥१॥ etc. Begins (Comm.)- fol. 10
ॐ नमो गणेशाय ॥ प्रणम्य भानु शशिनं महीसुतं बुध गुरुं शुक्रमिनस्य वात्मजं । करोमि टीकामृजुभिः पदैरहं
श्रीमाधवो जातककर्मपद्धति ॥१॥ etc. .fol. 5a इति भ... समुद्रात्मजपंडितमाधवविरचितायां जातककर्मपद्धतिटीकायां
भावकलाध्यायः प्रथमः। - Ends (Text) - fol. 390 . . ... ... इतिजातककर्मपद्धति
गुरुपादाब्जयुगप्रसादतः इह शिष्यजनप्रबोधीनी
कृतवान् श्रीपतिरप्रजामणीः ॥१॥ etc. Ends(Comm.)-fol.40a
इति भदृशमुद्रात्मपंडितमाधवविरचितायां जातककर्मपद तिटीकायां प्रकीर्णाध्यायोष्टमः समाप्तः ॥१॥
लेखकपाठकयोः शुभं भवतु
यादृशं ......... दोषो न दीयते ॥ १॥ स्वस्ति श्रीधु ..... स्थाने ...... देवादिपठनार्थाय । पुनः परोपगारााय । संवत् १६४६ वर्षे मार्गशिरशुद्धपक्षे पंचमी भौमवासरे लिक्षते ॥छ॥ श्री॥ संवत् १८११ शाके १६७५ माश्वन वदि २ गुरौ ॥ जातकपद्धतिश्रीपतिभटककासतडोशापाशेथीवेचाण लीधी छे पंडयादेवासुतरत्नेश्वरते मापी ॥ भाई वीरेश्वरपठनार्थ लीधी छे श्रीपतिपद्धतिटीकासहित समातः॥
पंख्या रत्नेश्वरस्य पुस्तकं ॥
References-Mss. -Aufrecht's Catalogus Catalogorum:
1,204a, 7864% il,416..