________________
Jyotiga
वटकर्णिकायां ॥ यदि निर्विकारमंभः पर्जन्यस्त्यजमिसप्तरानासु ॥ प्रशममुप
" गच्छति तत्र त्रिविधोत्पातोत्थमपि दैवम् ॥ इति पाकसमयाद्भुतावतः॥ ...... इति श्रीमहाराजाधिराजनिःशंकशंकर श्रीमदल्लालसेनदेवविरचिते श्री. • ... भदभुतसा(ग)रः समाप्तिमगमत् ॥ श्रावणे च शिते पक्षे सप्तम्या रविवासरे।
सं १९०५ शा १७७० । यादृशं पुस्तकं ......... दोषो न दीयते लिखितमिदं
पुस्तकं रामप्रसादपरार्थम् ॥ छ छ छ । References - See No. 801/1884-87.
अर्थदीपिका
Arghadipikā
403 No. 252
1895-98 Size — 12in. by 6 in. Extent -13 leaves 3; 13 lines to a page; 34 letters to a line. Description - Thick country paper; Devanāgari characters ; handwrit.
ing bold, clear and legible; borders of some folios ruled in double black lines and edges in single; edges of some folios slightly worn out; folios numbered in both margins;
complete. Age - Samvat 1878. Author-KasInātha. Subject-Jyotisa predictions etc. . Begins-fol. 10
॥श्रीगणेशाय नमः॥ अथ अर्घदीपिका ग्रंथ लिख्यते ॥ अथातः संप्रवक्ष्यामि सारं चाप्रदीपकं
मथितं सर्वग्रंथानि दधिमध्ये घ्रतं यथा १ .. . ऋक्षं राशिग्रहाणां च तिथिवार तथैव च
योगद्वादशराशि च फलं दीपामि निश्चयं २ etc. fol. 2b इति ग्रहनक्षत्रचारफलं ।। Ends - fol. 13a
पौषे स्वमायां यदि मूलभंनो त्वक्षे तृतीया न हि रोहीणी स्यात् रक्षाविधानं श्रवणेन हीनं वीजस्य वापं तु किमर्थ कारयेत् २६