________________
Jyotiga
Ends - fol. 146
शाको नग ७ नोगज ८ हृचलचं ॥ बाणेदु १५ भकाः शरयुक्च शेष प्राप्तिर्भवेल्लब्धमनखि ३ निम्नं । तिथ्योतशेषं शर ५ युक् व्ययः स्यात् ॥१०॥ श्रीमजगसिहधराधिपस्य प्रीत्यै जगद्भूषणसंज्ञकेमिन् । सुकारिते श्रीसबलेन राशा
पूर्णो दिनादिस्पुटनाधिकारः ॥ ११॥ इति श्रीगणकचकचूगमणिहरदत्तमहविरचिते जगद्भूषणे पंचांगस्फुटी करणाधिकारः॥१
जन्मदीपक
Janmadipaka (प्रहफलाध्याय)
(Grahaphaladhyaya)
68 No. 449
A/1882-83 Size -- 94 in. by 4f in. Extent -5 leaves; 13 lines to a page; 35-36 letters to a line. Description - Thick country paper; Devanagari characters; old in
appearance; handwriting clear, legible and uniform; borders
not ruled; the Ms. contains the ग्रहफलाध्याय. Age - Appears to be old. Author - Govinda. Subject -Jyotisa, Horoscopy. Begins – fol. 12
॥ॐ॥ अथ ज्योतिषजन्मदीपकाध्याय लियते । प्रणम्य लंबोदरपादपर्ण ततो भवानी दिननायकं च करोम्यहं षेचरजं फलं तत् शुभाशुभस्यापि निरूपणाय १ तनगतो घुमणि कुरुते ध्रुवं
विविधपित्तज युवतिविर्ष ....31