________________
Jyotiga
231
Degins (Text.)-fol. 10
मचेत् खेचराः स्थापिताः किचिचके। म ते स्पष्टगाः स्थापितः किं ग्रहैः॥
भभावादितः स्पष्टता कोत्र हेतुः।
। फलैरेव सर्व भुवे तानि तस्मात् । । etc. Begins ( Comm.) – fol. 10
॥ श्रीवामेयजिनं नत्वा । गुरुं च ज्ञानदायकं । भावाध्यायस्य सूत्रार्थो लिख्यते लोकभाषया १ etc.
एतले श्रीवीतरागदेवभणी नमस्कारभावो चक्र मै जन्मकुडिली में स्थापिता कहतास्याप्याथकाः etc. fol. 3a इति सूर्यफल
fol. 5a इति चंद्रफल Ends (Text)- fol. 170
कृतस्यापि किं कर्म भूयो विशिष्टं । कवित्वं कुतौ लौकिकायातयोगात् । प्रपंचो चरौ नाव किं बुद्धिचिंता। भुजंगप्रयातं कृतो मे प्रबंधः ॥ २॥ दधीच्चे पुरे खेटहारात्पुराणां । गणात श्रीहरस्थापितः स्थानपालः॥ द्विजोचीकरात् दुंदुरालब्धजन्मा ।
नृपाणामृषिना मचिन्तामचिन्तामणीयं । ३ । इति श्रीचमत्कारचिन्तामणौ भावाध्यायः संपूर्ण संवत् १८४० वर्षे पार
१७.५ प्रवत्तमाने मासोत्तममासे चैत्रमासे शुक्लपक्षे ५ तिथौ Bnds (Comm.)-fol. 17b
इति श्रीराजऋषिभट्टकृतो नवग्रहभावाध्यायकहता बारबभुवनारउ विचार
यथा प्रतिवृष्टा तथा मयापि लिखिता तस्या दोषो नः । सर्व ग्रंथसंख्या साद्धं षद सितानि ॥ श्रीरस्तु शुभमस्तु ।
संवत् १८४० वर्षे मिति चैत्र शुदि ५ तिथौ भादित्यवारे । वा श्रीवत्व धर्मजीगणिशिष्य पं । रुधनाथ तवशिष्य पं क्रिपाराम सहितेन इदं लिपीकृतं
श्रीरिणीराजनगरे चतुर्मास्यां कृता तदा लिखिता॥ References - Mss. - Aufrecht's Catalogus Catalogorum:
ii, 37a. There Aufrecht ascribes the text