SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 216: Vedangas. Endi - fol. 350 भनेकशास्त्रतत्वशं सुशांतं शुभलक्षणं । अल्पलोभक्षमावतमक्रोधं वृषसेविनं ॥३॥ ग्रहस्थोपि यतिर्वापि स शिष्यो नात्र संशयः । भ्रमते च समुद्रांतं गुरुणा प्रेषितो यदि। सर्वागभोगता याति गुरुणा च निषेषणेः । सेवितं दीर्घकालं च । तस्य विद्या प्रदीयते ॥५॥ तस्य शिष्यस्य दातव्यं यत्नं येन नियोजयेत् । लक्षपादं महाज्ञानं स्वयं जिनेंद्रभाषितं ॥६॥ तस्य मध्ये मयोधृत्य शास्त्रे चंद्रोन्मीलनं ॥ रुद्रेण भाषिता पूर्व ब्रह्मणा मधुसूदने ॥७॥ तश्च दृष्टं मया ज्ञानं भाषितं त्वमनेकशः ॥ ८५६ ॥ इति चंद्रोन्मीलने महाशास्त्रार्णवद्विनिर्गते समस्तं परिपूर्ण ग्रंथं जातं ।। उौं रेषा विधेया दशपुनरधिका वन्हिभिः पंचतिर्यक् वर्णानस्मिंस्तू दद्यादनुपरिविधिनाकारमुख्यश्च मात्रा। कादीण्यांतांश्च पश्चादक...मवक - चक्रमेत्तत्ततस्यघद्वथंङ्गानां मनीषीज गति च भवति प्राणिनामप्रकाशी॥ युग्मनृपंचवसवः पंचाष्टौ द्वित्रयः क्रमात् चतुरेकनगाः षट च सप्त षट् चतुरिंदवः । अष्टादशगुणं राश्यं प्रश्नवर्णाकसंभवं । वसुवेदैईरेद्भागं शेषात्कोष्टं विनिर्दिशेत् ॥ दृष्टे च कोष्टवणे तस्मादालिंगिते चतुर्दशम अष्टादशमो वर्णो ज्ञेया प्रभेभिभूमाख्ये। द्वाविंशो दगधे स्यादेवं नामाक्षराणीति । चक्रमिदं विज्ञाय त्रैलोक्यं जनसंपत्तिः ॥ चंद्रोन्मीलननामायं ग्रंथो गोवर्धनेन हि यथाप्रतिस्वान्यहेतोलिखितोः सुरक्ष्यतां ॥ सं. १६९४ पौष्यां भर्गलापुरे साहयहाराज्येऽशोधि । भवानीप्रीत्यै ॥ References - See No. 895 / 1886-92.
SR No.018113
Book TitleDescriptive Catalogue Of Manuscripts Vol 03 Part 02
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1990
Total Pages372
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy