________________
214
Vedangas
marginal notes: edges slightly worn out; the Ms. Contalos
1-49 patalas. Ago - Appears to be old.
Author-Not mentioned.
Begins-fol. 10
॥ श्रीगणेशाय नमः॥ दितितनयः क्षतविहितकृतवाहिन्या मृगेंद्रवाहिन्यः सकलचराचरशिरासि स्फुरितपरागपदं नौमि १ करबदरसदृशमखिलं भुवनतलं जत्प्रसादत् कवयः पाषाणानिसृताः सर्वे हिरण्याचा यथाक्रमः
तथाहि सर्वसास्त्राणां सारमूतं मयोदितं २ etc. fol. 20 इति चंद्रोन्मीलने महाशास्त्रार्णवविनिर्गते
मूलतत्वसंबधप्रकरणं नाम प्रथमः पटलः॥ fol. 3a इति चंद्रोन्मीलने महाशास्त्राणविनिर्गते
अक्षरोदाहरणं नाम द्वितीयपटलः । Ends - fol. 480
अतःपरं प्रवक्ष्यामि येषां विद्या प्रदीयते सत्यो दृढव्रतश्चैव धार्मिको पापभीरुकः १ देवतापितृकार्येषु भाविको गुणिनश्च यः सुशीलं ज्ञानसंपन्नं दुष्टव्याधिविवर्जितं २ भनेकशास्त्रतत्वज्ञं सुशीलं शुभलक्षणं भल्पलोभं क्षमावंतमक्रूरं वृद्धसेविनं ३ गृहस्थो वा यतिर्वापि स शिख्यो नात्र संशयः भ्रमते च समुद्रांतं गुरुणा प्रेषितो यदि ४ सर्वांगभोगतां याति गुरुणा च निषेवणे सेवते दीर्घकालं च तस्य विद्या प्रदीयते ५ तस्य शिख्यस्य दातव्यं जात्यंतेन नियोजयेत् लक्षपादं महाध्यानं स्वयं जैनेंद्रभाषितं ६ तस्य मध्ये मयोद्धृत्य सहस्त्रं चंद्रोन्मीलनं रुद्रेण भाषितं पूर्व ब्रह्मणे मधुसूदनः तच उष्टं मया ज्ञानं भाषितं तु भनेकसः ।