________________
Jyotina
207
चन्द्रार्की..... .
Candrārki
308 No. 423.
1882-83 Sizes in. by 47 in. Extent - 4 leaves ; 9 lines to a page ; 24 letters to a line. Description - Modern paper; Devanāgarl characters; new in appear.
ance; handwriting careless but legible and uniform; borders
ruled carelessly in double black lines and edges in single - follos numbered in both morgins%3; complete. Age-Samvat 1894: Saka 1759. Author - Dinakara composed this work about 1500 Śaka. Subject-Jyotisa, A short treatise on the movement of the son and
the moon. Begins-fol. 1a
॥श्रीगणेशाय नमः॥ सूर्य चंद्रं सद्गुरं भक्तिपूर्व ॥ नत्वा वक्षे सूर्य चंद्रोद्भवं च॥ . पत्रं पंचांगाभिधं बुधिवृद्धयै ॥ ग्राह्य तयुक्तिमेतमयोक्तं ॥१॥ चंद्रोयनाथुनयोत्पृष्टत्यष्टो रुद्रा रामा रामबाणाश्विदस्रा। शैलाभ्राध्विब्राग्निवेदाध्वयश्च ।। .
वर्षेशादेस्युर्गुणाब्रह्मपक्षे ॥ २ ॥ etc. Bnds - fol. 4a
कोष्टष्ट सूर्यविवरं विभजेत्स्वगत्या ॥ लब्धं दिनादिस्वगणोदपतोधनणं ॥ हिनाधिके गुणरवौ मुनिभक्तसेषो।। मासप्रवेशनमिद कथितं सुखार्थ ॥ ३२॥ वारोजाक्षेवसे ग्रामे चक्रे ॥ न दिनकरो मुदाज्जातः ॥ कौसिके गोने ॥ मोठज्ञातिसमुद्भवः ॥ ३३ ॥
इति श्रोदिनकरविरचितायां चंद्रार्की समाता श्रीसंमंत् १८९४ वर्षे शाके १७५९ प्रर्वमाने माहामासे कृष्णपक्षे तिथी ५ शोमवासरे रूपितं श्रीरस्तुः