________________
Jyotiga
कालक्रमाज्जातकनिश्चितं यक्रमोपसर्गे स्थिरमिष्यते तत् ॥२॥ सप्तग्रहाणां प्रथितानि यानि यानीह जन्मप्रभवानि सद्भिः॥ तेभ्यः फलं चारग्रहक्रमात्स्या
इयंदौत्पातिकसंशिकं तत् ॥ ३ ॥ etc. Ends-fol. 26
गो ९ श्व ७ वसु ८ तिथ्य १५ आणि २७ भाजयेस्खनगानिमि ३९० । लभ्यते नाडिका यस्य स समासाधिपो भवेत् ॥४३॥ रामं कष्टं फलं चैव वर्षेशादीनां विचारयेत् ॥ इत्थं मिश्रफलं ज्ञात्वा लभ्यते हि शुभाशुभं ॥४४॥ इति चंडेश्वरजातके दिनफलाध्यायः ॥ स्वस्तिरस्तु ॥ संवत् वेदेंदुअष्टेंदु १८१४ मिते भाश्वयुजे सिते॥ .. सप्तम्यां भौमवारे च सिहोरनगरे वरे ॥ १॥ जातकाष्टकवर्ग च यथादृष्टं तथा तथा ॥ दिवाकरस्य पुत्रस्तु रत्नेश्वरोलिखत्सुधीः॥२॥छ॥ ..
स्वस्ति संवत् १८१४ वर्षे शाके १५७९ प्रथम आश्विनशुक्ल ७ भौमे पंडयादेवाकरसुतरलेश्वरेण लिखितमिदं भष्टकवर्गफळ ॥ शुभं भवतु ॥
चतुर्विंशति with बालविवेकिनी
Caturvimšati with Bālavivekini
151
-No.420
A/1883-84 Size - 87 in. by 5 in. Extent-12 leaves%37-8 lines-to a page: 25-30 letters to a line. Description-Country paper ; Devanagari characters; handwriting
bold and clear but rather careless; borders ruled in doublo black lines; folios pasted with paper slips; red pigment used for marking; white chalk used for corrections ; text in the middle with the commentary above and below it; both the
text and the commentary complete. Age - Fairly old.