________________
Jyotiga
अथर्ववेदज्योतिष
Atharvavedajyotisa
. 16 No. 247
1870-71 Size — 8.6 in. by 4 in. Extent — 14 leaves; 11 lines to a page; 22 letters to a lino. Description - Country paper; Devanāgarī characters; old in appear.
ance%3; handwriting clear legible and uniform; borders care
lessly ruled in double black lines; red pigment used for verse - numbers and colophons; edges worn out; complete. . "Age-Samvat 1718. : Author - Not mentioned. *Subject — Jyotişa according to the Atbarvaveda. Contains 162 stanzeas,
and is divided into 14 topies. For particulars see Bharatiya tel Jyotihtàstra pp. 98-100. Begins - fol. 18
॥ ॐ नमोऽथर्ववेदाय॥ *अथ ब्रह्माण स्वयंभु गुरुं लोकपितामहम् ॥ ब्रह्मलोके सुखासीनं काश्यपः परिपृच्छति ।। किं प्रमाणं मुहूर्तानां रात्रौ वा यदि वा दिवा ॥ चंद्रादित्यगतं सर्व तन्मे प्रबूहि पृच्छतः । २। तस्य शुश्रूषमाणस्य काश्यपस्य महात्मनः ।
प्रोवाच भगन्सर्व मुहूतं ज्ञानमुत्तमम् । ३ । etc. Ends-fol. 14a
मात्मज्योतिषमित्युक्त स्वयमुक्त स्वयंभुवा ॥ तत्वतः पृच्छमानस्य काश्यपस्य महात्मनः ॥११॥ य इदं पठते विप्रो विधिवञ्च समाहितः॥ यथोक्तं लभते सर्वमाम्नायविधिदर्शनादाम्नायविधिदर्शनादिति । १२ । छ ॥ १४ ॥
इत्यथर्ववेदोक्तं ज्योतिष समाप्तम् ॥ संवत् १७१८ वर्षे कार्तिकस्यासित. चतुर्थी देवगुरोर्दिने कण्वालये रुद्रप्रयागे नर्मदोत्तरतीरे वसतोथर्ववेदाध्या. यिनः । पंचकल्पी श्री ५ काशीदासात्मजपंचोली श्री ५ रामचंद्रसूनो गजीसुतेन