________________
Jyotiga
181
शास्त्राणि तेषां ते येाः तान् वेत्ति जानाति स तथा एवं योभूत् तस्य सूनुः गणेशः तदंघ्रिपद्मभजनात् तच्चरणकमलसेवनात् भवबोधांशकं ज्ञानलवं लब्ध्वा प्राप्य इदं करणं स्पष्टं स्पष्टार्थ वृत्तै नाछंदोभिः विचित्रं भर्थेन बहुलं च एतदकरोत् कृतवानित्यर्थः इति पूर्वशकात् ग्रहायनयनप्रकारः ग्रंथालंकारश्च कृतः इति श्रीमत्गणकचक्रचूडामणिदिवाकरदेवज्ञसुतमल्लारिदैवज्ञविरचिता ग्रह
लाघवस्य टीका सोपपत्तिः समाप्ता सं १८४६ References -(1) Mss. - A - Aufrecht's Catalogus Catalogorum :
i,1730,784a%; ii, 354, 199a. B - Descriptive Catalogues :- R. Mitra
Notices No. 2024%; I. O. Cat. No.
2931; Mad. Des. Cat. No. 13417. (2) Printed Editions - Edited by L. Wilkinson, Cal.
cutta, Baptist Mission Press, 18433; 2 Ms. form Bombay, Ganpat Krsnaji's Press, 1900.
ग्रहलाघवटीका or
Grahalāghavaţikā or सिद्धान्तरहस्यटीका
Siddhāntarahasyaţikā
892 No. 400
1886-92 Size — 10} in. by 5f in. Extent-59 leaves; 14 lines to a page; 28-30 letters to a line. Description - Country paper; Devanāgari characters; old in appear.
ance%3; handwriting clear, legible and uniform; borders ruled in double red lines and edges in single; fol. 1 and fol. 59
worn out; complete. Age-Samvat 1847 : Saka 1712. Author-Visvanātha, son of Divakara. Subject - Jyotisa. Begins — fol. 10
॥श्रीगणेशाय नमः ॥ ज्योतिर्विदुरुणा निर्मथ्य शामांबुधि याचक्र ग्रहलाघवं विवरणं कुर्वस्य सत्प्रीतये