________________
114
Vedängas ग्रहयुत्यधिकारटीका
Grahayutyadhikāraţikā
. 46 . No. 394
1907-15 Size - 12} in. by 6 in. Extent - 44 leaves ; 10-12 lines to a page; 30-35 letters to a line. Description - Thick country paper; Devanagari characters; not very
old in appearance; bandwriting clear and legible but not uni. form; borders of some folios ruled in double red lines ; edges slightly worn out; the Ms. contains commentary on ग्रह
युत्यधिकार, नक्षत्रग्रहयुत्यधिकार and पाताधिकार from सिद्धांतशिरोमणिमिरीचि Age - Not very old. Author - Munisvara. Subject - Jyotişa. Begins -fol. 10
श्रीगणेशाय गमः॥ अथ ग्रहसमागमयुद्धे भेदात्मकयुतेः संहितासु फलस्योक्तत्वातदुपजीव्यारच प्रहयुत्यधिकारी व्याख्यावते यथप्ययमधिकारस्यानोपजीव्यत्वादुदयास्ताधिकारस्य शुभकार्येत्युपयोगात्पूर्वमुपस्थित्या तदवश्यकथनाच्च प्रतिबंधकजिज्ञासापगममेवश्यवक्तव्यत्वस्यावरसंगतित्वा तत्संगत्या शृंगोनत्यधिकारानतर्येण तदारंभः सम्यगेव तत्र ग्रहबिंबयोः पूर्वापरांतराभावे युतित्वाभ्युपगमाग्रहविंबानामुप.
युक्तत्वेन प्रथम भौमादीनां हानं वसंततिलकाभ्यामाह etc. fol. 12b इति श्रीसकलगकसार्वभौमश्रिगणकात्मज- विश्वरूपापरनामक - मुनीश्वरः
विरचिते सिद्धांतशिरोमणिमरीचौ ग्रहयुस्यधिकारः ॥ पूर्णः ॥ छ ॥ छ॥ fol. 23b इति ... ... ... नक्षत्र ग्रहयुत्यधिकारः पूर्ण ॥ ४६॥ छ । Ends -- fol. 44a
___भत्र सूक्ष्मदृष्टया मध्यस्पष्टाधिकारयो ग्रहानयनत्वेत्रिप्रभचंद्रादिग्रहस्थाया. धिकारयाग्रहछायात्वेन ग्रहणोदयास्तग्रहयुतिनक्षत्रग्रहयुत्यधिकाराणां युतिखेन कोटिकरणेयं चैवाधिकाराः ग्रहणोदयास्ताधिकारयोरीक्तत्वे समातैववेत्येकदेशित इत्यलं पल्लवितेन ।
दैवज्ञवर्यगणसंततसेव्यपावश्रीरंगनाथगणकात्मजनिर्मिस्मिन् ॥ . पातः शीरोमणिमरीज्यभिधे समाप्ति पाताधिकार इति युक्तिविचारगम्यः ॥१॥