________________
Jyotiga
Author-Apadeva.
Subject -Jyotisa.. Begins-fol. 10
॥ श्रीविघ्नहर्त्रे नमः ॥ अथ नवग्रहाणां पीठमानग्रंथ लिख्यते । गणेशं गिरं विठ्ठलं खेचरेद्रासमस्कृत्य खेगामिनः पीठमाला ॥ कृति स्वां सदर्थेन कृत्वा व्यनक्ति कृति सन्मुदे मापादेवभिधानः ॥१॥ श्रीवरदं दत्तमहं भक्त जनेभ्यस्तमहं दैवत बुंदे सदयं संततमीडे सदयं ॥२॥ श्रीमत्पंचवटीकृतास्पदरमारामाभिसंपालिते गोदानीरतरंगरिंगणलसद्वातातिपूते वसन् । भापादेव ऋजुप्रसन्चसुजनस्थाने महापत्तने .
खेटानां विनिवेशनाय तनुते पीठानि यागोत्सवे ॥ ३॥ etc. Ends - fol. 5
. . . :: इति श्रीवसिष्टादिवाक्यानुसारालसद्वासना खेटसत्पीठमाला ॥ सकाराशु गोविंदपोहेकराचैद्विजैर्नोदितो देव आपाभिधानः ॥२४॥
इति श्रीजनस्थानानिवासी. रघुदेवात्मज - वैवान • भापादेवकृतग्रहपीठमालाख्यग्रंथः समाप्तः ......... . ...
स्वस्ति श्रीसंवत् १८०४ वर्षे फाल्गुनशुक्लत्रयोदश्यां भौमे ॥ सींहपुरे वासी पंडयाहरिसुत - पंडयादेवाकरसुत-रत्नेश्वरेण लिखितं ॥ॐ॥
ग्रहख्यादीनां स्थापनार्थे पीठमाननं लिखित :, परोपकासर्थ ।। शुभं भवतु॥ोरस्तु :शिवस्नानोदकं गूढमार्गे डमुखे क्षिपेत् ॥
एष्ट्रवोलंय ते तत्र हति पुर्य पुरा कृतं ॥१॥ References - Mss. - Ä-Aufrecht's Catalogus Catalogorum :
1,173a
Grahaprabodha
422
प्रहप्रबोध
No. 390 Size -- 8f in. by 34 in. ...22
A/1881-82