________________
164
Vedangas
Begins - fol. 1a
॥श्रीहरिः॥ . शाके १७१५९ पूर्णि ५७ उफा छार्ग ३९।२२ १७ फाल्गुनी स्थिति ४१२९ स्य ४६॥३८ मोक्ष ५५.३६ चंद्रपर्वः शाके १७७० मा १११ शत
३४॥१४ शि ५४३ शु १२ फाल्गुनीस्थिति ३३५५ मुग्रस्तोवित २३ सूर्यपर्वः Ends-fol. 5a
म०५५।५२ बु. १९ माघी स्थि०४।३२ स्य. ३५२२५ मु. ४४१२९ चंद्र० ॥ इति ग्रहणमाला संपूर्णम् ॥
A/1883-84
ग्रहणलिखनानुक्रम
Grahaņalikhanānukrama
150 ---No. 386 . ... Size - 13 in. by 63 10. Extent -17 leaves : 15 lines to a page; 55 letters to a line. Description - Country paper; Devanagarl characters; old in appear
ance; handwriting clear, legible and uniform; red pigment used for marking the portion; yellow pigment used for corrections; white chalk also used; edges slightly worn out;
complete. Age-Samvat 1616-date of composition. Author -- Nārāyaṇa. Subject - A short treatise dealing with eclipses of the Sun and the
Moon. .Begins - fol. 1b
ॐ श्रीगणेशाय नमः * कुर्वे गणेशं रविचंद्रराहूनत्वापदेश्चंद्ररविग्रहोत्यं सुसंप्रदायाल्लिखनक्रमं तं प्राप्नोति येन ग्रहवित्प्रतिष्टां सारासारतरं माझं पूर्वशास्त्रसमूहतः ज्योतिर्विदां हितार्थाय निबंधः क्रियते मय। सर्वत्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् यावत्प्रयोजनं नोक्तं तावत्केन प्रगृह्यते
VA