________________
160
Vedangas
Age-Samvat 1681.
Author - Srinatha, wrote in saka 1512. Subject - Jyotişa. Begins - fol. 10
श्रीगणेशाय नमः॥ श्री श्रीनाथगुरुनाम्नभ्योन्मः श्री... ... व्मः ॥ प्रणम्य वरदं वाणी गुरुन् खेटान् हरं हरि। श्रीनाथोऽतिस्फुटं रम्यं ग्रहचिंतामणिं अवे ॥१॥ खेटाब्धेः स्त कामस्य नावं पाराप्तये मया ॥
करणनि च सिद्धांतानासोऽथ दृढमुच्यते ॥२॥ etc.. fol. 3a इति श्रीरामसुत - रघुनाथानुज - श्रीश्रीनाथकृत - ग्रहचिंतामणौ खेटानां
मध्यमाधिकारः प्रथमः॥ fol. 6b इति श्रीरामसुत - रगुनाथाऽनुज - श्रीश्रीनाथकृत - महचिंतामणौ खेटानां
स्पष्टीकरणाऽधिकारो द्वितीयः ॥ श्री॥
Ends - fol. 86
लिखित्वेदं नवं पुस्तं शुद्धं नैव करोति यः स मूको जायते मूर्यो जन्मांधो धनवजितः ॥ २९॥ । संम्यक् शुद्धा त्रिकालज्ञां नेत्ररूपा विधीरितां ॥ विद्यां विजांनते योसो धर्मकामार्थमोक्षभाक् ॥३०॥ भाम्रावत्यां स्थितश्चक्रे श्रीरामस्य सुतोऽनुजः। श्रीनाथो रघुनाथस्य खेटानां साधनं शिवं ॥३०॥
इति श्रीरामसुत - रघुनाथाऽनुज - श्रीश्रीनाथकृत - ग्रहचिंतामणौ चंद्रसूर्यपर्वाधिकागा ... धकारस्तृतियः॥ समातं॥
श्री ॥ संवत् १६८१ वर्षे चैत्रशुदि दशमी गुरौ वरताल्पवास्तन्यं जो ... यगनाथसुत गोवरधन भात्मपठनार्थ । स्वयं लिखितं ॥ श्री ॥ ॥
॥शुभं भवतु ॥ श्री ॥ ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ श्री References - Mss. -A- Aufrecht's Catalogus Catalogorum:
i, 17203; ii,34b Both Mss. referred to by Aufrecht belong to this library. See also Dikshit, Indian Astronomy p. 278.