________________
Jyotisa
147
is a part of the Siddhantaśiromani of Bhaskarācārya; the Ms. contains Adhikāras 1-12.
Age – appears to be old.
Author – Laksmidhara, son of Vācaspatimiśra.
-
Subject – Jyotisa.
-
Begins (Text) - fol. 10
० ॥ श्रीहरिः ॥
सिद्धि साध्यमुपैति यत्स्मरणतः क्षिप्तं प्रसादात्तथा यस्याश्रित्रपदा स्वलंकृतिरलं लालित्यलीलावती नृत्यंतो मुखरंगगे च कृतिनां स्याद्भारती भारती तं तां च प्रणिपत्य गोलममलं बालावबोधं ब्रुवे ॥ १ ॥ etc.
Begins (Comm. ) - fol. 16
॥ श्रीहरिर्जयतितराम् ॥ श्रीगणेशाय नमः ॥ ॐ नमो भगवते सूर्याय । अथ गोलाध्यायो व्याख्यायते ॥
गोलाध्याये निजे या या अपूर्वा विषमोक्तयः ।
तास्ता बालावबोधाय विस्तराद्विवृणोम्यहं ॥ १ ॥ etc.
fol. 26 इति श्रीसिद्धांतशिरोमणौ वासनाभाष्ये गोलाध्याये स्वरूपप्रभा -"
ध्यायः ॥ १ ॥
fol. 8a इति श्रीवाचस्पति सूनुलक्ष्मीधरकृते भास्करीयसिद्धांतसिरोमणिगोलाध्यायव्याख्याने भूसंस्काराधिकारः प्रथमः ॥ १ ॥
fol. 110 इति गोलाध्याये मध्यगतिवासनाधिकारो द्वितीयः ॥ २ ॥
Ends - fol. 52a
......
यत्पाटीगणिते चापो न निम्नपरिधिः प्रथमान्हय इत्यादि स्थूलं ज्यानयनं युक्तं तदिह मया नोक्तमर्थत्सूक्ष्ममेव ज्यानयनं मया प्रोक्तमिति सिद्धांतोकप्रगुणगणितज्ञान इच्छापदीया गोले छेदेप्यमत्व विपुलोल्लास भृद्वासनायां तेषां चिते निवसति मियाशुक्तियुक्ता ममैषा व्याख्याभिरतिनिरतस्याच्युतार्चा
परस्य ●
इति श्रीमन्मिश्रवाचस्पतिसूनुलक्ष्मीधरकृते भास्करीयसिद्धांत शिरोमणौ गोलाध्यायव्याख्याने गणिततत्वचिंतामणौ-जोत्प्रत्यधिकारो द्वादशः १२ गोलाध्यायः संपूर्ण