________________
Jyotişa
133
Begins-fol. 1a
॥ॐ॥ॐ नत्वा गणितस्य नाममालां वक्ष्ये गुरुप्रसादतः ।
बालानां सुखबोधाय हरिदत्तो द्विजाग्रणी १
मश्विनी नामानि षद etc. Ends-fol. 40
नाममाला कृता श्रेष्ठा गुरुप्रसादतो मया श्रीपतेश्च सुतेनैव बालानां बुद्धिवृद्धये ३२
इति श्रीगणितनाममाला समातेति श्रेयं ॥ संवत् १८७८ मिति ज्येष्ठ शक ९। तृतीययामे ॥ एतदिने स्वेतांबरलि । उमेदविजयगणिस्ववाचनायेति । श्रीजेशलमेरुमध्ये ॥ .
महाराजाधिराजमहारावलजी श्रीगजसिंहजीविजयराज्ये ।मुं। सालसिंघ
दीवांण ॥ References - See No. 888/1886-92.
गणितरत्नमाला or
Ganitaratnamālā or गणितनाममाला
Gaạitanāmamālā
517 'No. 359
1893-1915 Size — 83 in. by 44 in. Extent - 8 leaves ; 12 lines to a page ; 28 letters to a line. Description-Country paper; Devanagari characters%3; handwriting ___clear, legible and uniform; borders not ruled; edges slightly
worn out ; complete. Age - Saka 1767. Author - Haridatta. Subject-Jyotisa. Begins-fol. 10
श्रीगणेशाय नमः॥ गणितस्य नाममालां वक्ष्ये गुरुप्रसादतः ॥ बालानां सुखबोधाय हरिदत्तो द्विजाप्रणीः ॥१॥ etc..