________________
122
Vedangas.
Age - Samvat 1485 Author - Nāgasarmā Subject — Jyotişa Begins - fol. 16
॥ॐ॥ श्रीसूर्याय नमः॥ नस्वा गणेंद्रगिरिजापतिमाधवादीन् । वेधाविकादिनकरादिनवग्रहांश्च । श्रीनागशर्मगणक: स्फुटखेटकर्म। वक्ष्याम्यहं गणकवल्लभनाम शास्त्रं ॥१॥ गजाधिवेद ४४८ कोष्टका । स्तिथेः कृताक्षवन्हयः ३५४
महानिवेदसंख्यया ४३९ भयोगयोः क्रमादमी॥२॥ etc. fol. 30 इति योतिश्रीनागशाविरचिते गणकवल्लभनाम्नि करणे तिथिसापना.
धिकारो नामः प्रथमः परिच्छेदः समाप्तः ॥१॥ fol. 4' इति ... ... ... नक्षत्रसाधनाधिकारो नामः द्वितीयः परिच्छेदः ॥ २ ॥ Ends fol, 160
प्रागुक्ता स्थितिनाडिभाका च रहिता स्पर्श युता मोक्षकं । तिथ्यते प्रविधाय लंबनमतो बाणस्थिति तो पृथक् । दर्शातेर्गणिता गतं धनमृणं तौ चासकृत्कर्मणो । स्यातां प्रग्रहणादिसंस्फुटविधि सूर्यस्य चान्येदुवत् ॥ ४ ॥
याम्योदस्थः क्षेपकखंडितेऽकें। रक्षोवायोः प्राच्यतः प्रग्रह स्यात् । पूर्वोन्मोक्षं चापिशवंतराले।
खछिन्नस्यालेन पर्वे कदाचित् ॥५॥ वंशेभूत्कश्यपस्य प्रकटगुणनिधिर्वेदविहेवशर्मा। तत्सूनुश्चामराख्यः अतिविमलमति वैद्यनाथश्च ताहक । रूपस्विस्कंदवेत्ताच्युतचरणयुगाराधनैकाग्रचित्तो। विख्यातस्तस्य पुत्रो गणकगुणवृत्तो भासितो वामान्य ॥५॥ ताक्षोसौ सभायां गणितगणनये यज्ञदत्तो महाधी। विख्यातश्चाग्रजानां सदसि चतुरता श्रीविहंगदेवनाम्नः । तज्जातो वीसलाख्यस्तुरगगुणगतिः शस्त्रविद्याविधिज्ञो। नित्यं नित्यं सुधीभिः स्वजनपरिवृतो वीक्षितः श्रीनृसिंहः ॥ ७॥ तस्मिन् वंशे सुजातः श्रुतिसकलकलासर्वसिद्धांतवेत्ता। ख्यात श्रीपरिसरामो विमलनरमति ब्रह्मतत्वावबोधे।